________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- पिना वज्रमुल्लालयन हुंकारमुखरितांवरश्चतुनिलोकपालैर्वृतः सेनासमन्वितो मालिना सढ रणाय चरित्रं
दुढौके. तत इंदरादाससैन्ययोः संग्रामो बभूव, स्यंदनैः स्यंदनानां, गजैगजानां वाजिनिर्वाजिनां. पादात्यैश्च पादचारिणां संग्रामः समजवदिति, यथा-निपेतुः स्पंदनाः क्वालि। शिखराणीव जूभृ. तां ॥ पलायंते गजाः कापि । वातोध्धूता श्वांबुदाः ॥१॥ पेतुर्नटानां मूर्धानो। राहुशंकाप्रदाः कचित् ॥ कृतकपादाः केऽग्यश्वा–श्चक्षुर्मदानिला श्व ॥ ॥ श्रमर्षादिंडसैन्येन । मालिसैन्यम नज्यत । बलवानपि किं कुर्या-त्याप्तः केसरिणा करी ।। ३ ॥ ततः पुनरपि संग्रामे लंकाधीशेन मालिनेंद्रसैन्यं त्रासितं. ततः क्रोधारुणमुख इंद्रोऽपि वज्रमुखालयन मालिना सह दुढौके, मालिन. पंच शस्त्रवृष्टिं कुर्वाणमिंद्रस्तीदणवज्रेणावधीत्. हतं च मालिनं झात्वा तत्सैनिका रादासा वानराश्च नष्टाः, पलायित्वा च पाताललंकामलंचक्रुः. दोऽपि रादासान् नंक्त्वा सदसीविद्यां च हृत्वा वैश्रवणाय राज्ञे राज्यं दत्वा स्वपुरं ययौ.
सुमालिराज्ञश्च प्रीतिमत्यां सहचारिण्यां रत्नश्रवाः पुत्रः संजज्ञे पाताललंकायां, क्रमेण संप्राप्तयौवनो रत्नश्रवा एकस्मिन् दिने विद्यासाधनार्थ कुसुमोद्याने गतः, तत्र स एकत्र रहास्थाने शुचिः
For Private And Personal Use Only