________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रामा एवं विधं तं महा राज्यं कुर्वाणं विलोक्य लंकाधिपो मालिनुपतिर्गधेचोऽन्यमिन्नमिव न |
सेहे. ततो माली राजा खत्रातृभिर्मत्रिनिर्वानरैश्च परिवृतो विविधैर्वाहनैश्च युतः प्रचचालेंदंप्रति. मार्गे गवतां तेषामपशकुनान्यत्नवन् , यथा-श्रंगारजस्मेंधनपंकधूलि-पर्णार्ककर्पासतुषास्थिके. शाः ॥ कृष्णांजनावस्करकृष्णधान्य-पाषाणविष्टानुजगोषधानि ॥ १॥ तैलं गुमं चर्म वसा विनि. ना । तिक्तं च जांमंलवणं तृणं च ॥ तक्रार्गलाशृंखलवृष्टिघाताः । कार्ये कचितत्रिंशदियं न श. स्ता॥॥ स्वपादयानस्खलनं दशानां। खंजः कचिद्यानपलायनं च ॥ हारान्निघातध्वजवस्त्रपाताः । प्रस्थानविघ्नं कथयति यातुः ॥ ३॥ मार्जारयुधारवदर्शनानि । कलिः कुटुंबस्य परस्परस्य ।। चित्तस्य कायुष्यकरं च सर्व । गंतुं प्रयाणप्रतिषेधनाय ॥४॥रयः खगमृगाः समाकुला-स्तु. व्यकालविहितारवाश्च ये ।। ते जति परदेशयायिनां । देहिनां मरणकारिणो ध्रुवं ॥५॥
इत्याद्यपशकुनान्यवलोकयन् नैमित्तिको बभाषे, राजन! विचार्य गंतव्य संग्रामे, यत एतेऽप. शकुनानि निवारयति त्वां, सुमालिनापि निवारितोऽपि मंत्रिणा च निषेधितोऽपि दोर्बलगर्वितो मा. लिराद तवचनं न मन्यतेस्म, ततः सबलवाहनोऽसौ वैताब्यगिरिं जगाम. इंद्रोऽप्यैरावणारूढः पा.
For Private And Personal use only