________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
राम नाम दत्तवान्. क्रमेण स इंडो वृद्धिं गतः, समये पित्रा तस्य सङ्ख्यो विद्याधर्यः परिणायिताः, व. ना हृयो विद्याश्च शिक्षिताः, ततस्तस्मै राज्यं दत्वा सहस्रारो धर्मरतोऽनवत्. राज्यं कुर्वता च तेनेंण
सर्व विद्याधराः साधिताः, सर्वे देशाश्च वशीकृताः, ततस्तेनेंण स्वकीयेंद्रतुव्या ऋछिनिष्पादिता यथा-दिक्पालाश्चतुरश्चक्रे । सप्तानीकान्यनीकपान् ॥ तिस्रः परिषदो वज्र-मस्त्रमैरावणं दिपं ।। ॥१॥ रंजादिका वारवधू-मत्रिणं च बृहस्पति ॥ नैगमेषिसमाख्यं च । पत्त्यनीकस्य नायकं ।। ॥ ॥ एवं विद्याधरैरिंद्र-परिवारानिधाधरैः ॥ इंद्रोऽहमेवेति धिया । सोऽखमं राज्यमन्वशात् ।। ॥३॥ तस्य चत्वारो दिक्पाला यथा-ज्योतिःपुरेश्वरध्वजराजस्य पुत्र आदित्यकीर्तिराझोकुक्षिसमुनवः सोमनामा विद्याधरो दिक्पालः प्राच्यामासीत्. १. मेघपुरेश्वरमेघराजपुत्रो वरुणादिसमु. द्भवः पश्चिमदिक्पतिवरुणनामा विद्याधर आसीत. १. कांचनपुरेश्वरस्वरनाम्नो राज्ञः पुत्रः कनकवतीकुक्षिसमुद्भव नत्तरदिक्पतिः कुबेर इति नाम्ना विद्याधर श्रासीत्. ३. किष्किंधानगर्यधिपकालरा. जपुत्रः श्रीप्रचाराझीप्रसूतो दक्षिणदिक्पतिर्यमनामा विद्याधर यासीत्. ४. एवं स राज्यं कुर्वाणो विहरन्नास्ते.
For Private And Personal Use Only