________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१७
राम- ऽप्यहं ॥॥ एवमुक्त्वा नमस्कृत्य । पितरौ सानुजोऽपि सः ॥ ताभ्यां स चुंबितो मूर्ध्नि । नीमार. चस्त्रिं एयमुपाययो ॥३॥ अथ तत्र ते त्रयोऽवि महात्मानो महानीषणेऽराये सिंहशालनयंकरे जटा.
मुकुटमंमिता श्रदमालाधरा नासाग्रन्यस्तदृग्दंदाः श्वेतांशुकधराः सर्वकामदां सौख्यदामष्टादरी विद्या साधयित्वा षोडशादरं मंत्रं दशकोटिजापात्मकं जपितुमारेनिरे. इतश्च जंबृद्दीपपतिः सुरः सांतःपु. रपरिवारस्तत्रायातस्तान ददर्श. तेषां विद्यासाधनविनाय स देवसुंदरीः प्रेरयामास. ततस्तेषां दोनाय चक्रिरे ता हावभावविलासविभ्रमान, यतः-हावो मुख विकारः स्या-प्रायश्चित्तसमुद्भवः॥ वि. लासो नेत्रजो ज्ञेयो । विज्रमो चूसमुद्भवः ॥१॥ कथयामासुश्व तास्तानप्रति नो नो मंत्रसाधकाः! शृात किं भवतां विद्यासिध्या ? अस्माभिः सह यूयं स्वेच्या रमध्वं? यथा सर्वा विद्याः, सर्वे मं. त्राः, सर्वाश्च सिष्यः प्रकटीभवंति.
श्याद्यनेकवचनविलासैस्तास्तांश्वालयितुं लगाः, परं ते न चुकुलुः. ततो जंबूहीपपतिः स्वयं प्रकटीजयाब्रवीद्रो नो मुग्धाः! युष्मान्निः कोऽयमारब्धो ध्यानामंवरः! यूयं नूनं केनचिधूर्तेन वंचि. ताः स्थ, युष्माकं यत्किमपि विलोक्यते तत्प्रार्थयत, परं मुच्यतामयं ध्यानाम्बरः, इति श्रुत्वापि ते न
For Private And Personal Use Only