________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१६२
राम प्रोक्तं जो श्रीरामचं! तशिव्यास्नानवारि सूर्योदयादर्वागानयत ? यया तेन वारिणा सिक्तो ल. चरित्रं
छाणस्तदणादेव निःशब्यो भविष्यति. तद्विद्याधरोक्तं श्रुत्वा श्रीरामः सर्वेषां विद्याधरनरेंद्राणां कथयति जो विद्याधरनरेंद्रास्त्वर्यतां? जो शामंडलहनूमदंगदप्रभृतयः! स्वस्वामिक्ता नवंतोऽयोध्यां ग. त्वा भरतं च विबोध्य जरतेन सह द्रोणपुरं च गत्वा विशव्यास्नाननीरं सूर्योदयादर्वाक समानय त? तदा सर्वविद्याधरैः संन्य विमृष्टं किं करिष्यते ? किं चाजविष्यति ? प्रचाते सूर्योदये विश व्यास्नाननीरानागते च लक्ष्मणो निश्चयेन निधनं यास्यति, अय को विशष्ट्यास्नाननीरं समान यिष्यति ? तावन्नूमानाह यया
पश्चात्तापहते विजीषणवले खिने प्लवंगेश्वरे । मुढे जांबवति प्लवंगमगणे मंत्र्य व्यः स्थिते ॥ शक्तिप्रौढदृढपहारविधुरे मूर्ग गते बदमणे । श्रीरामो विज्ञपयहो हनुमता प्रोक्तं स्थिरैः स्थीय तां ॥१॥ पुना रामंप्रति हनूमानाह-देवाज्ञापय किं करोमि किमहं लंकामिहैवानये । जंबूद्दीपमितो नये किमयवा वारां निधि शोषये ॥ हेलोत्पाटितविंध्यमंदरहिमस्वर्णत्रिकूटाचल-क्षेपदो | विवर्धमानसलिलं बध्नामि वारांनिधिं ॥ ॥ पातालतः किमु सुधारसमानयामि । निष्पीड्य चंद्र
For Private And Personal Use Only