________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम | ममृतं किमु वानयामि ॥ नष्णं तमुष्णकिरणं किमु दास्यामि । कीनाशमाशु कणशः किमु चूर्णः |
यामि ॥ ३॥ हनूमंतंप्रति राम नवाच-चतुर्णामपि वाढणां । पंचमो भव मारुते ॥ गब शीबूं महावीर । व्रातृन्निदां च देहि मे ॥४॥ रामेणेत्यायुक्तो हनूमान् जामंडलोंगदश्चैते त्रयोऽपि विशव्यास्नानवार्यानयनार्थ विमानारूढा निशायां गगनाधनायोध्यांप्रति प्रययुः, निशायामेवायो ध्यां च प्रापुः. तत्रोपरितन म्यां सुप्तं नितावशगतं च जरतं वीक्ष्य ते त्रयोऽपि हनूमदाद्या नस्तस्य प्रबोधायांबरे स्थिता एवं गानं कुर्वतिस्म. राजकार्य नपायतो राजोजाप्यते. अतश्च नृपालरागेण गीयते, यथा-माता नास्ति पिता नास्ति । नास्ति ब्राता सहोदरः ॥ अर्थो नैत्र धनं नैव । त. स्माजाग्रत जाग्रत ॥ १ ॥ जन्मदुःख जराछुःखं । मृत्युदुःखं पुनः पुनः ॥ संसारसागरे दुःखं । त स्माकाग्रत जाग्रत ॥ ३॥ प्राशया बध्यते जंतुः । कर्मणा बहुचिंतया ॥ पायुःदयं न जानति । तस्माज्जाग्रत जाग्रत ॥ ३ ॥ कामः क्रोधश्च खोजश्च । देहे तिष्टंति तस्कराः ।। हरति झानरत्ना नि । तस्माजाग्रत जाग्रत ॥४॥ नबायोबाय बोधव्यं । किमद्य सुकृतं कृतं ।। प्रायुषः खम्मादाय । रविरस्तमयं गतः ॥ ५ ॥
For Private And Personal Use Only