________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- न्यस्य दास्यसि. तदा जनकोऽवोचत् हे प्रिये! त्वं मा नैषीः, राघवो मया दृष्टपूर्व एतनुईयं ल. चरित्र
तावद्दालयिष्यति, अतस्त्वं खेदं मा विधेहि, इति कथयित्वा तेन विदेहा तोषिता. अय सुमुहूर्ते राझा जनकेन स्वयंवरमंडपः कारितः, तस्मिन् स्वयंवरमंडपे तेनानेके राजान थाहताः, ते चोचो. चतरमंडपेषपविष्टाः पालके विमाने देवा श्व शोनिरे. दूताहृतो दशरयोऽपि चतुःपुत्रपरिखतो धर्म श्वागात. चंडगतिर्विद्याधरोऽपि जाममलयुतः समागात्. एवमनेके राजानो जनकेनाहृतास्तत्र स. मागताः. मंम्पमध्ये च ते वज्रमये यदसहस्राधिष्टिते धनुषी तेन स्थापिते. तदैव सखीपरिखता न. चारिणी देवांगनानुकारिणी तत्रागता सीतापि धनुःपूजां कृत्वा रामचंडं च मनसि विधाय धनुःस. मीपेऽतिष्टत. तदा जाममलस्तु स्वयंवरमंडपमध्यस्थधनुईयं सीतां चालोक्य मारमार्गणाहतो मरणात्मको बनव.
तस्मिन् समये सर्वेषु राजसूच्चमंचेषूपविष्टेषु जनको बाढस्वरेणावादीत्, जो जो लोकाः खेच. रा चरा महीधरा राजानो मंमलिकाश्च मदचनं शृणुत? यारोपयति यः कश्चि-देतयोश्चापदंडयोः ॥ अप्येकतरमद्यैव । म नबहतु नः सुतां ॥ १ ॥ श्युक्त्वा जनकस्तूष्णीं स्थितः. अथ तेषां
For Private And Personal Use Only