________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम
१२८
मिथिलापतिराजानं जनकं द्रुतमपहृत्येहानय ? इत्यादेशं श्रुत्वा गतश्चपल गतिः, तत्र च सु चरित्र सं निषावशगतं जनकं समानीय चंष्गतेरर्पयामास तदा चंड्गतिर्जनकमालिंग्य बहुमानपुरस्सरं स्वपुत्रा मंडलार्थ सीतां ययाच, तदा जनकोऽवादीत् जो चंद्रगते ! मया सा दशस्यपुवाय रामचं द्राय दत्तास्ति, तदन्यस्य कथं दीयते ? यतः सकृल्पंति राजानः । सकृज्जपंति पंडिताः ॥ स कृत्कन्याः प्रदीयते । वीएयेतानि सकृत्सकृत् ॥ १ ॥ पुनचंगतिः प्रोचे घो जनक! त्वं मया स्नेहवृते समानीय याचितोऽसि यतो मम याञ्चां सफखीकुरु ? त्वत्पुत्री च मम घामंडलाय देहि ? यदि न ददासि तदान्यदपि किंचित् शृणु ? मम गृहे वज्रावर्तार्णवावर्ताख्ये हे धनुषी यदसहस्रा धिष्टिते वर्तेते, ते च गोवदेवतान्मम गृहे प्रत्यक्षं पूज्येते, तो ते द्वे धनुषी त्वं गृहाण ? गृहीवाच स्वगृहे याहि ? य एते धनुषी यारोपयिष्यति रामो वा नामंलो वा स सीतां परिणेष्यती ति प्रतिज्ञां बलात्कारेण संग्राह्य धनुर्द्वयसहितं जनकं चंद्रगतिर्मिथिलायां मुमोच
थैनं सर्व वृत्तांतं जनको राजा महादेव्या विदेहाया याचख्यौ विदेहापि तनुर्वृत्तांतं श्रु देवोपालमं ददाना जनांश्च रोदयंत्येवं रुरोद, रे देव! पुत्रं हत्वा त्वं न संतुष्टो यत्कन्यामप्य
For Private And Personal Use Only