________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- खस्य पारः प्राप्यते. । तदा चामंडलं लज्जयाधोमुखं दृष्ट्वा तन्मित्रेण सकानेन सर्वोऽपि वृत्तांतः कथितः, तत् श्रु.
त्वा चंद्रगतिना चिंतितं, का सा सीता? कथं च सोपलक्ष्यते? एवं चिंतां प्रपन्ने चंगतिनाम्नि वि. १२७
द्याधरे पुनरपि नारदस्तत्रागात् , तदा बहुमानपुरस्सरं चंद्रगतिना सोऽनाणि, भो नारद ! का सी. ता? कस्य च पुत्री? तदा नारदेनोक्तं विदेहाजनकात्मजा सीता या मया पट्टे लिखितास्ति, परं यारा सीतारूपमस्ति तादृशं लेखितुं नाहं समर्थोऽस्मि, तथापि किंचिन्मया पट्टेयालिख्य दर्शितं, किंच-नामरीषु न नागीषु । गांधर्वोषु न तादृशं । सीताया यादृशं रूपं । का कथा मानुषीषु तु ॥१॥ तारा रूपं यथावस्थं । चित्रितुं नेश्वराः सुराः । असुरा थपिनो कर्तु । न च कर्तु प्र. जापतिः ॥ ॥ अथवा तां यथावस्था-महं नालेखितुं दमः ।। नालं तथा वक्तुमपि । वचसा परमार्थतः ॥ ३ ॥ योग्या जामंडलस्येति । विचार्य मनसा मया ।। यथाप्रझं समालिख्य । दर्शितेयं पटे नृप ।।४॥नो पुत्र एषा सीता तव पत्नी भविष्यति, त्वं चिंतां मा विधेहीत्युक्त्वा पुत्रमाश्वास्य नारदं मुनिं च विसृज्य स चपलगतिनामविद्याधरमित्यादिदेश, जो चपलगते त्वं गब? ग
For Private And Personal Use Only