________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- पदैः सह ॥ ३॥ ततो हृष्टो राजा जनको रामाय स्वसुतां सीतां ददौ. रामागमे जनकस्य होला। चरित्रं जावतां, एको जयो द्वितीया च वरप्राप्तिः. तदा नारदो जानकीरूपमुत्कृष्टं जनादाकार्य कौतुकाद्
दृष्टुं कन्यावेश्म विवेश. तदा पिंगलकेशं पिंगलनेत्रं तु दिलं विषमाधारं दंडपाणिं सकोपीनं घीष. ११६
णाकारं च नारदं दृष्ट्वा नीता सीता कंपमाना हा तात मातरिति ब्रुवाणा गर्नागारांतरविशत. ततस्तुमुलकारी निर्दासीनिः स नारदः कं शिखायां वाह्योश्च धृतः, द्वारपालाद्यैरपि रुरुधे, शस्त्रवारि निः सुन्नटैरवि निष्काशितो नारदः कुपितः कथंचित्तेन्यो निजात्मानं विमोच्य गगनगामिन्या वि. द्यया वैताढ्यदक्षिणश्रेण्यां रथनूपुरपत्तने चंद्रगतिविद्याधरपुत्रनामम्लस्योपांते गतः. तत्र गत्वा च तेन सीतारूपं पट्टे लिखित्वा नाममलकुमारस्य दर्शितं, ध्यातं च हृदि यदेष एनां दृष्ट्वा रूपव्यामो. हितो हरिष्यतीति बुध्या पुनः पुनस्तकूपवर्णनं कुर्वाणो नारदस्तं चमत्कारं दर्शयित्वा स्वस्थानं ग. तः. ततः प्रभृति जामंडलो गोज्यानि न बुलुजे, पेयान्यपि न पपौ, योगीव तट्यानपरोऽसौ जातः. अथ तं तथाविधं दृष्ट्वा चंऽगतिविद्याधरोऽवोचत्, भो पुत्र! तव किं बाधते? अाधिर्वा व्याधिर्वा ? अथवा तवाशाखंडनं किं केनाप्यकारि? हे वत्स! तुभ्यं यत्किंचिद्रोचते तद् बृहि? यथा तस्य दुः
For Private And Personal Use Only