________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsur Gyanmandir
राम-/ नृपाणां मध्याउनुःपार्श्व गताः केचिन्नृपास्तष्नुइयं पन्नगावेष्टितं ददृशुः, केचित्पन्नगमयं, केचिहचरित्रं ह्निसमूहमयं, केचिच्च जस्मराशिमयं, केचिच्च ज्वालामालामालितं ददृशुः. एवंविधं तनुईयं दृष्ट्वा
न्यस्ताधोमुखा राजानो यथास्थितास्तथैवोपविष्टाः स्वस्वस्थानेषु. श्रय दशरथपुत्रः श्रीरामचंद्रो गज गत्या चलंश्चंचलकुंमलविराजमानगलो धनुरुपांतं समागबन चंद्रगत्यादिनिर्विद्याधरैः सोपहासं वा क्ष्यमाणो, जनकेन च सहर्ष निरीक्ष्यमाणो वज्रावर्त महाधनुः सद्यः पाणिना पस्पर्श, महीपीठे च स्थापयित्वा जानुना नेत्रवन्नामयित्वा स धन्विनां वरो रामचंद्रो धनुरधिज्यं विदधे, यया-पाक
तं तदाकृष्य । रोदःकुकिंचारध्वनि ॥ धनुरास्फालयामः । स्वयशःपटहोपमं ॥१॥ स्वयंवरन जं रामे । स्वयं चिक्षेप मैथिली ॥ चापाचोत्तारयामास । रामचंद्रोऽपि शिंजिनीं ॥२॥ लक्ष्मणोऽ. प्यर्णवावते । कामुकं रामशासनात ॥ अधिज्यं विदधे सद्यः । प्रेदितो विस्मितैर्जनैः ॥ ३॥ या. स्फालयच्च तन्नाद-बधिरीकृतदिङ्मुखः ।। नत्तार्य मौर्वी सौमित्रः । पुनः स्थाने मुमोच च ॥४॥ तत्स्वरूपं दृष्ट्वा विद्याधरराजानः सौमित्रये लदमणाय सुरकन्या वाढता अष्टादश कन्यका ददुः. अथान्ये राजानो विद्याधराश्च जनकेन सन्मानिताः पूजिताश्च स्वं खं स्थानं ययुः. ततश्चंगति
For Private And Personal Use Only