________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम विद्याधरो नाममलान्वितो विलदवदनो निजे पुरे ययौ. इति सीतागाममलयोः पूर्वनवसंबंधः ।। बरिस अथ राझा जनकेन दशरथेन च महामहेन रामसीतयोविवाहश्चक्रे. तदा जनकभ्राता कन
कोऽपि निजां सुप्रनाकुदिजां भद्रानाम्नी पुत्री नरताय ददौ. एवं विवाहं विधाय पुत्रैः स्नुषानिश्च परिवृतो दशरथोऽयोध्यां प्रकृतोत्सवो ययौ. धन्येाः स राजा दशरथो महत्या ऋठ्या श्रीशांतिना. थप्रासादे शांतिकृते स्नात्रं चक्रे. तत्स्नातनीरं दशरथः प्रथमं वृक्षकंचुकिहस्तेन महादेव्यपराजिताकृते प्राहिणोत, पश्चादपरराझीन्यो दासीहस्तेन प्राहिणोत्. ता दास्यश्च यौवनमदोन्मत्ताः कूदत्यः प्रथममेव तासां राझीनामर्पयामासुः, ता राश्यश्च शांतिजलं शिरसा ववंदिरे. वृछत्वान्मंदगामिनि सौविदल्नेऽसंप्राप्ते च शांतिजले महादेव्यपराजिताचिंतयत्, अहो सर्वासामपि राझीनां जिनेंद्रस्नानवारिणा राझा प्रसादो विहितः, परं मह्यं राझा न प्रेषितं स्नात्रजलं, अतो निर्जाग्याया मे ध्वस्ते माने किं जीवितेन? इति विचिंत्य यावत्सा मरणोद्यतानवत् तावत्तत्र नरेंद्र प्रागात् , तां च तथा. वस्थां ददर्श. __ मृत्युभीतो राजा राझी स्वोत्संगे निवेश्यैवमुवाच, हे देवि ! त्वयेदं साहसं किमारब्धं? किं म.
For Private And Personal Use Only