________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम व? इति तेन यक्षेण प्रार्थितो यक्षयक्षिणीनिनिषेवितः सीतासौमित्रिसंयुतः श्रीरामः सुखं तत्रावत. चरित्रं . स्थे. उतश्च कपिलनामा विप्रः समिधानयनहेतवे तत्र महारण्ये पशुपाणिः समाययौ, स विप्रो रा
मपुरीं दृष्ट्वा चिंतयति किमेषा नगरी वेंद्रजालं वा गांधर्वपुरं? एवं चिंताप्रपन्नो विप्रः कांचिनारीरूप. धारिणी यक्षिणीं दृष्ट्वाऽपृष्बत् कैषा नगरी? कोऽत्र राजा? तयोक्तमेषा रामपुरी, अत्र च श्रीरामचं द्रो राजा सीतालक्ष्मणयुतो राज्यं करोति, दीनादिन्यश्च स दयानिधिर्दानं ददाति, अतो जो विप्र! त्वमपि गत्वा रामचंद्रं याचस्व ? एष तव धनं दास्यति, विप्रेणोक्तं स रामो मया कथं लन्यते ? तयोक्तं शृणु ? अस्यां नगर्या द्वारचतुष्टयं विद्यते यतैश्च रदयते, अनुपलदितश्च यथातथा कश्चिदपि प्रवेशं नोपलगते. अस्या नगर्याः पूर्वदारे श्रीऋषभदेवचैत्यं वर्तते, तद्यथाविधि वंदित्वा श्रावकीभृय च यदा त्वं यास्यसि तदा प्रवेशं लप्स्यसे, नान्यथा. कपिलोऽप्यार्थी तवचनं श्रुत्वा साधूपांते गत्वा चैत्यवंदनादिकं च शिदयित्वा लघुकर्मत्वात्क्रमेण श्रावकोऽनवत्, स्वां नार्यामपि च श्राविकां व्यधात. ततः स कपिलो जन्मदौःस्थ्यदग्धः पूर्वहारस्थिते जिनचैत्ये जिनप्रतिमां नत्वा रामपुरं गत्वा राजहारे प्रविश्य मैथिलीरामलक्ष्मणानुपलक्ष्योचैः स्वकृतपूर्वाकोशं स्मरन् विनाय.
For Private And Personal Use Only