________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- स्थौ, ततस्तेन लक्ष्मणप्रत्युक्तं नो जातरावां वर्षाकालमत्रैव वटतरोरवः स्थास्यावः. श्राकार्य तहचो
भीत-स्तन्यग्रोधनिवास्यपि ।। भ्यकर्णानिधो यदो। गोकर्ण स्वप्रनुं ययौ ॥१॥ तत्र गत्वा
सनिजस्वामिनं गोकर्णयदंप्रत्यूचे हे स्वामिन् महटे हौ पुरुषो सतेजस्को प्रतापानांतविश्वौ समा. १६५ गतौ स्तः, तान्यां चाहं निजवासाइटानिर्वासितः, अतो हे प्रनो ममात्राणस्य त्वं परित्राणं कुरुष्व?
तो हि महमे सकलां प्रावृषं स्थास्यतः, तदा गोकर्णयक्षेणावधिज्ञानं प्रयुक्तं. तेन झानेन छातं यदेती रामशाङ्गिणौ मम प्राघूर्णको, अनयोरर्थ एका नवीनां नगरी करोमीति चिंतयित्वोत्तुंगवां प्रोत्तंगप्रासादां जांमपरिपूर्णा जिनप्रासादमंडितां नवयोजनविस्तीर्ण हादशयोजनायामां रामपुरीना. मपुरी गोकर्णसुरो रामकृते कृतवान्. अथ प्रातःसमये मंगलपाठकेन मागधेन बोधितो राजा चिं तयति किमेतद् दृश्यते ? सप्तम मिस्थस्वर्णपव्यंकस्थं खं दृष्ट्वा तस्य विस्मयो जातः, कैषा नगरी ? कोऽत्र राजा? किं देवेनेयं निर्मिता ? मत्पुण्येन वा निष्पन्ना? इति चिंताप्रपन्ने रामे वीणाव्यात. करो गोकर्णयदोऽवादीत् , हे स्वामिन् ! हे रघुकुलोत्स! हे श्रीरामचंद्र ! त्वत्कृते एषा नगरी मया | त्वत्पुण्येन कृतास्ति, अतस्त्वमत्र सपरिवारेण मया सेव्यमानः सुखं तिष्ट? यथारुचि च सुखमनुन
For Private And Personal Use Only