________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
रामः कस्यापि क्रोधिनोऽमिहोत्रिणो विप्रस्य गृहे गत्वा सलिलं याचितवान्. तदा सुशर्मानाम्नी विप्रना.
र्या तेषां त्रयाणां पृथक्पृथगासने समुपावेश्य शीतलं जलं पाययामास. यथा-वळ सङानचि.
त्तवल्लघुतर दीनार्तवचीतलं । पुत्रालिंगनवत्तथातिमधुरं बालस्य संजल्पवत ॥ एलोशीरलवंगचंदन१६१
लसत्कर्पूरसंवासितं । पामव्योत्पलकेतकीसुरमितं पानीयमानीयतां ॥ १ ॥ एवंविधं पानीयं यावत्सा तेषां पायति तावत्तस्य पतिः कपिल विप्रस्तत्र समायातः, स तु स्वजावेन रोषणः, पत्न्या जलं पा यितं दृष्ट्वा पिशाच श्व रुष्टो गेहिनीमजाषिष्ट, यथा-मलिनानां किमेतेषां । प्रवेशो मम वेश्मनि ॥ पापीयसी त्वया दत्तो-मिहोत्रमशुचीकृतं ॥१॥ एवं च कुपितं विप्रं । ऋरं राजानुजः क्रुधा । करीवारजतोधृत्वा । परिभ्रमयितुं दिवि ॥॥ रामोऽप्युवाच को नाम । कोपोऽस्मिन की. टमात्रके ॥ दिजब्रुवं तमेनं च । मुंच मुंच हि मा तुद ॥ ३ ॥ रामाया च सौमित्रि-स्तं मुमो. च शनैईिजं ॥ ससीतालक्ष्मणो रामो । निर्जगाम च तद्गृहात् ॥ ४ ॥
अथ ते त्रयोऽपि गबंतः क्रमादेकं जयंकरं महदरण्यं प्रापुः. तत्रारण्ये स्थितयो रा. | मलदाणयोः कालश्यामजलदो वर्षाकालः समुपाययो. तस्मिन् समये श्रीरामचंद्रो वटतरोरधस्त
For Private And Personal Use Only