________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | स्थितोऽहं देशं बुंटयामि, देशाधिपांश्च बध्ध्वानयामि, तेज्यश्च दंमं लात्वा तान्मोचयामि, परं कोऽचरित्र पि मां जेतुं न शक्नोति, सर्वेऽपि राजानो मम वशवर्तिनः, पहं कस्यापि वशे नास्मि, परं तव वशेऽस्मि तव गुणैश्च क्रीतोऽस्मि ममादेशं देहि ? तदा रामेणोक्तं त्वं वालिखिल्ले विमुंच ? तत् श्रु१६० वा किरातराट् वालिखिल्लंं मुमोच वालिखिल्लोऽपि राघवं नमश्चक्रे ततो रामाया पल्लीपतिना कांकेन स वालिखिल्लः कुबेरपुरे निन्ये तत्र राजा निजां सुतां कल्याणमालां पुंवेषामपश्यत् तदास मंत्रिणं प जो मंत्रिन्नषा पुत्री पुरुषवेषं किं विर्त्ति ? तदा मंत्रिणा जन्मन यारन्य सर्वोऽपि वृत्तांतः कथितः पुनः प्रोक्तं चेयं कल्याणमाला लक्षणाय दत्तास्ति. वालिखिल्येनापि खवृत्तांतः कथितः एवं तौ राजामात्या परस्परं संमिलितौ संतुष्टौ सुखमनुवंत तिष्टतःस्म. कांकः प ह्रीपतिरपि राज्ञा वालिखिल्लेन पूजितः स्वस्थ चित्तः स्वस्थानं गतः ॥ इति वालिखित्रनृपतत्पुत्रीक ब्याणमालाकथा ॥
पथ रामोऽपि ततश्चलितो विंध्याटवीमतिक्रम्य तापीमहानदीं प्राप. तापीनदीमुत्तीर्य तद्देशप्रां तवर्तिनमरुणाख्यं ग्रामं रामः संप्राप्तः तत्रापि पिपासिता सीता जल ययाचे. तदा सलातो रामः
For Private And Personal Use Only