________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चस्त्रिं
राम- तिष्ट? यावदहममून म्लेबान् शुनकानिव विद्रावयामीत्युक्त्वा खदमणो धनुरधिज्यं कृत्वाऽनादयत.
तन्नादत्रासिता दिशोदिशं पलायमाना म्लेडाः शरणलालसा राममुपाययुः. म्लेबराजोऽपि मुक्तश
स्रो दीनास्यो मरणयग्रस्तो लदमणात्त्रस्तः स्यंदनादुत्तीर्य रामचंद्रं नत्वाग्रे समुपाविशत. ततः स १ए म्लेबराज ऊचे श्रूयतां देव मच्चरितं, कौशांबीपुर्या विश्वानरो बिजवरोऽस्ति, नावित्री नाम तत्पत्नी,
तयोः पुत्रो रुरुदेवनामाहं विप्रोऽस्मि, सोऽहं बालत्वे पित्रा पालितः क्रमेण यौवनं प्राप्तः पित्रा प. रिणायितः, परं व्यसनग्रहग्रस्तः पित्रा गृहान्निष्कासितः.
अथैकस्मिन् दिने चौरिकां कुर्वन् दातमुखे धृतो पुष्टै राजपुरुषे राजाग्रे नीतः, कुपितेन रा. झा च शूलायामारोपयितुमादिष्टः, ततः क्रूरै राजपुरुषैरहमुपशूलां नीतः, तत्र केनचित् श्रावकवणिजा दंमं दत्वाहं मोचितः. ततस्तेन वणिजोक्तं भो पुरुष! त्वमद्यप्रभृति चौरिकां माकार्षीः, यतःचौर्यपापमस्येदं । वधबंधादिकं फलं ॥ जायते परलोके तु । फलं नरकवेदना ॥१॥ इत्यादि. शिदां दत्वा विसर्जितः सोऽहं चौरस्तं देशं त्यक्त्वा ग्रामाद्नामांतरं व्रमन्नत्रागां पक्षीपतिं च सेवे. | कतिचिहर्षाते पत्रीपतिना स्वपदे स्थापितोऽहं म्लेडाधिपो जातः. कांकेतिदत्तनामास्यां पल्ल्यां
For Private And Personal Use Only