________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-| ब्याणमालोऽपि प्रातरपश्यन् रामलक्ष्मणौ जानकीसहितौ विमनस्कः स्वपुरमागत्य तथैव राज्यं चक्रे, चरि क्रमेण रामोऽपि नर्मदानदीमुत्तीर्य पथि चचाल, अग्रे पथिकैर्वार्यमाणास्ते विंध्याट्वीं विविशुः, क
थंगतामटवीं? रोड, जयंकरी, घोरां, बिनसां, मानुषोनितां, पुःप्रापोदकां, दुर्खयां, शिवाफुत्कार१५७
संपूर्णा, घूघत्कारां, सिंहनादसंपूर्णा, वेतालकिलकिलाकुलां, दावानलदीप्तां, पुलिंद्रीगीतमंडितां. कांतारजनजयंकरामिति. तत्रादौ दक्षिणदिशि कंटकीवृदस्थितः काक एको विरसं स्टति, तथैवोत्त रादिशि स्थितोऽन्यः काकः दीरमोपविष्टो मधुरं विरौति, पुनः पुनस्तथैव जल्पती काकी श्रुत्वा तेषां न विषादो न च हर्षो जातः, महांतः शकुनापशकुन न गणयंति. यतः-सिंह न जोवे चं. दवल । नवि जोवे धणऋछि॥ एकलको सहसां नीडे । ज्यां साहस त्यां सिछि॥१॥ अय तो रामलक्ष्मणावग्रे गळतावुदायुधं म्लेबसैन्यं ददृशतुः. जरतपालितपृथ्वीमुपडोतुं स्वदेशानिर्गतो यवनसेनापतिश्चमवेगः सीतां वीदय स्मरातुरः स्वपत्तीनित्यादिदेश, नो नो सुनटा एतौ दो पुरुषो विनाशयत ? पश्चाच मत्कृते एतां वरस्त्रियं समानयतेनि स्वामिवचनं श्रुत्वा म्लेचसेवका धाविता रामलदमणी हंतु. लक्ष्मणोऽपि मोबान वीदय रामप्रति वीषे, जो आर्य! त्वं सोतया सह सुखं
For Private And Personal Use Only