________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
१५७
राम- जावं किं निहुषे ? कूबरपतिः कल्याणमालोऽप्यूचे हे स्वामिन्नस्मिन कूबरपुरे महानगरे वालिखिलनामा राजा, तस्य पत्नी नाम्नी पट्टराझी, सा चापन्नसत्वा नृत्ः इतश्च म्लेच सैन्यमागत्य वालिखिल्लेन सह संग्रामं विधाय वालिखि बच्चा देशग्रामादिकं च जंत्त्वा स्वस्थानं प्राप्तं प्रथ वालिखिल्लपया पुत्री प्रसूता, तदा सुबुद्धिप्रमुखविनी राज्ञ्या पुत्रो जात इति नगरे ग्रामे चोद्घोषितं, त प्रभृति चाद्ययावत्पुरुषवेषेण मयेदं राज्यं रक्षितं, मातृमंत्रिजनांश्च मुक्तत्वान्यैर्नोपल दितास्मि, यहं म्लेच्छानां रिव्यं यच्चामि परं ते म्लेखा मत्पितरं न मुंचंति पतोऽद्य त्वबरणं समागतास्मि, य था युष्माभिः सिंहोदराद्दज्रकर्णो मोचितस्तथा तेन्यो लेवेभ्यो मत्तातमपि मोचयत ? रामोऽप्युवाच जो कल्याणमालिन् ! यावत्तव पितरं ग्लेवेन्यो मोचयामस्तावत्त्वं पुंवेषेणैव स्थिरगव ? कल्यामालोऽपि महाप्रसाद इत्युक्त्वा पुनः पुंवेषमकरोत. मंत्रिणोक्तं हे स्वामिन्! भवदाज्ञयास्या वरो लक्षणो भवतु, रामचंद्र नवाच सांप्रतं तातादेशादयं देशांतरं यामः, वलमानश्च लक्षण एनां परिणेष्यति, तेनापि रामचंद्रवचनं प्रतिपन्नं.
दिन तव स्थित्वा निशाशेषे रामलक्षणौ सीतासहितौ केनाप्यवज्ञातौ निर्गतौ, क.
For Private And Personal Use Only