________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१६४
राम | तदा लक्ष्मणो मिष्टवचनेन तमन्यधाद्धो विप्र ! त्वं मा जैषीः, रामचंद्रं याचस्व ? ततः कपिलो रा मानं ययाचे. तदा रामेण पृष्टं जो विप्र ! त्वं कुतः समायातः । विप्रेणोकं हे स्वामिन्! किं त्वं चरित्रं मां न वेत्सि ? हमरुणग्रामवासी कपिलनामा विप्रोऽस्मि, येन यूयमतिथीनता मया दुर्वचसापमा निताः, कुपितेन च लक्ष्मणेन मार्यमाणो युष्मानिर्मोचितः सोऽहं कपिलनामा विप्रः, ततो जूरिविदानेन रामेण कृतार्थीकृतः स विप्रो नरिधनसंयुतः स्वग्रामं गतः ततः स कपिलो दीनादिभ्यो दानं ददानो नंदावतंससूरिणां समीपे व्रतमग्रहीत्. पय वर्षायामतीतायां रामं यियासुं प्रेक्ष्य गोकर्णो यो विनयाद्दिनम्र देहः कृतांजलि रिदमूचे, जो स्वामिन्! मया यत्किंचिद्भक्तिस्खलितं यि कृतं तत्त्वं क्षमस्व ? यतो महापुरुषा नतवत्सला जवंति इत्युक्त्वा रामं नत्वा तस्मै स्वयं प्रजनाम हारमदत्त, सौमित्राय च चूडामणि कुंमलयुगलं च, सीतायै चेप्सितदायिनीं वीणां दत्वा रामं च बहु संजाप्य स यक्षस्तिरोदधे, स्वां कृतां च रामपुरी संजहे. इति गोकर्णयकथानकं ॥
त्व:
यथ तौ रामलक्ष्मणौ जानकीसहितौ पृथ्वीं कामंतौ प्रतिदिनं चेलतुः क्रमेण विजयपुरं प्रा शौ, तस्मिन्नगरे बहिरुद्याने मरुद्दिशि न्यग्रोधवृदतले वेश्मसन्निभे सीतारामलक्ष्मणा विशश्रमुः, स
For Private And Personal Use Only