________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- कलं दिनं तत्र वटे स्थित्वा निशायां लक्षणं प्राहरिकत्वे मुक्त्वा सीतासहितो रामः सुखं सुष्वाप. तस्मिन्नगरे मोधरो नाम राजा, तस्य पट्टदेवींडाणीनाम्नी, तयोः पुत्री वनमालास्ति, सावायेsपि सौमित्रेर्गुणसंपदं श्रुत्वा रूपं चाकर्ण्य तहरणे कृतनिश्चयान्यं वरं न वांछति इतश्च सम१६९ | दीघरो राजा दशरथं नृपं प्रव्रजितं श्रुत्वा, रामलक्ष्मणौ च वनवासाय निर्गतौ श्रुत्वा मनसि विषसः ततः स महीधर इंद्रपुरे नगरे चंद्रनरेशितुः पुत्राय सुरेंरूपाय वनमालां ददौ पथ सा वनमाला तत् श्रुत्वा मरणे कृतनिश्चया तस्यां रात्रौ तस्मिन्नुद्याने रामलक्ष्मणपवित्रिते वटे गता, यदायतने प्रविश्य वनदेवताः प्रपूज्य वटे चारुह्य वटाधिष्टशयितां देवीं च मनसि संस्मृत्य जिनदेवगुरून् स्मृत्वा प्रांजलिं कृत्वोचे यथा-सा प्रोचे प्रांजलिर्भूत्वा । मातरो वनदेवताः ॥ दिग्देव्यो व्योमदेव्यश्च । सर्वाः शृणुत मद्दचः ॥ १ ॥ नानृदिढ नवे तावन्मर्ता स च लक्ष्मणः ॥ याद् वांत तर्हि | भक्तिस्तव ममास्ति चेत ॥ २ ॥ इत्युदित्वा कंठपाशं । विधायत्तवाससा || च वटशाखायां । डाक्स्वात्मानमलंबयत् || ३ || डे मा साहसं कार्षो - लक्ष्मणोऽहमिति ब्रुवन || लक्ष्मणोपास्य तत्पाशं । तामादायोत्ततार च ४ ॥ प्रजातसमये जाते प्रबुद्धयो रामसोतया.
॥
For Private And Personal Use Only