________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | क्ष्मणोऽशेषं वनमालाया वृत्तांतं शशंस वनमालापि हियाधोमुखी तत्क्षणं जानकीरामचरणारविंदेभ्यो नमस्कारमकरोत. चरित्रं
इतश्च महीधरपत्नींद्राणी राशी वनमालामपश्यंती करुणस्वरं पूञ्चक्रे तत् श्रुत्वा महीधरा १६६ | सपरिकरस्तदन्वेषणाय निर्ययौ, गत्वा च सर्वत्र विलोकयन् यत्र ते रामलक्ष्मणाद्यास्तवाजगाम त च सीतासमीपे वनमालां दृष्ट्वा राजा चिंतयति, नूनमेतौ कुमारिकातस्करी. या हतहतैतान् कुमारिका तस्करानिति श्रुत्वा तत्सैनिका धाविताः तान् सेनिकानागढ़ तो दृष्ट्वा रामानुजो धनुरास्फाब्य ज्यानादं कुर्वाणो लक्ष्मणो महीधरसैन्यं विद्रावयामास जयं स्वसैन्यं दृष्ट्वा महीधरेणोपलदितो लक्ष्मणः पादयोः पतित्वा दामितश्च ततो लक्ष्मणेन स मदीधरो नोतो रामसमीपं सोऽपि रामं नवा स्तौति, यथा धन्योऽहं यस्य गृहे यूयं प्राघूर्णकाः समायाताः मयाऽज्ञानवता च न ज्ञाताः,
फलितं मे प्राचीनं कर्म, फलितः कल्पतरुः, तव साम्यं केनानुमीयते ? यथा-दारो वारि निधिः कलंककषचंडो रविस्तापकृत् । पर्जन्यश्च जमांशयः स्वयमुतादृश्यः सुवर्णाचलः ॥ शून्यं व्योम सुधा विजिह्नविधुरा स्वर्गस्य धेनुः पशुः । काष्टं कल्पतरुईषत्सुरमतिस्तत्केन साम्यं सतां ॥
For Private And Personal Use Only