________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
राम | दनूमन ! दुर्लध्यमर्णवं श्रीरामः कथं लंघयित्वा समेष्यति ? हनूमानुवाच हे सीतेऽहं पवनांजनयोः सुतो हनूमान्नामा गगनगामिन्या विद्यया समुद्रमुच्येहागतोऽस्मि, यथाहं राम सेवकस्तथान्ये सुग्रीविद्याधपि त्वत्पतिसेवका वर्तते, यथा - नामंडलो विराधश्च । माहेंद्राद्याश्च खेचराः ॥ १२ पत्तीयोपासते तौ । शक्रेशानाविवामराः ॥ १ ॥ तव प्रवृत्तिमानेतु - महं सुग्रीवदर्शितः ॥ रामेण प्रेषितो देवि । समर्प्य स्वांगुलीयकं ॥ २ ॥ चूमामणिमभिज्ञानं । त्वत्त यानायितास्म्यहं ॥ तदर्शनेन मामला - यातं प्रत्येपति प्रभुः ।। ३ ।। दनूमदुपरोधेन । रामोदं मुदा च सा ॥ एकविंशत्यदोराव - प्रांते व्यधीत नोजनं ॥ ४ ॥
एवमेकविंशतिदिनांते पारणकं कृत्वा यावत्सा तिष्टति तावहनूमता प्रोक्तं, हे मातः सीतेऽहं रामसेवकोऽस्मि, तदेहि मम स्कंधं समाश्रय ? यथा त्वां स्कंधे समारोप्य ससैन्यं च रावणं जित्वा दोन त्वां श्रीरामसमीपं नयामि, सीतयोक्तं हे हनूमंस्त्वयोक्तमहं रामसमीपं नयामि, परं परपुरुषस्पर्शो मनागपि मे नाईति तत्त्वं चूडामणिं गृहीत्वा शीघ्रमेव गड ? इत्युक्त्वा सीता दनुमते चू मणिं ददौ, हनूमानूचे एषोऽदं रामसमीपं गछामि, परं किंचिन्मे विक्रमचापलं रक्षसामपि दर्श
For Private And Personal Use Only