________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- यामि, यतो रावणो जितकाशी परवीर्य न मन्यते. अथ मे रामपत्तेः पराक्रममेष पश्यत्वित्युक्त्वा चस्त्रिं
सीतां नत्वा चूमामणिं च लात्वा पादन्यासैर्धरां धुन्वन्नुच्चैश्चचाल. मार्गे गबन स तावद्देवरमणोद्या. नं नक्तुं प्रचक्रमे, यथा-रक्ताशोकेषु निःशूको । बकुलश्रमाकुलः ।। सहकारेष्वकारुण्यो । निकंपश्चंपकेष्वपि ॥१॥ अमंददोषो मंदारे-व्वदयः कदलीतपि ॥ अन्यष्वपि रम्येषु । नंग लीलां चकार सः ॥२॥ तदा तदुद्यानरदका रादसास्तं हनूमंतं हेतुं दधाविरे. कथंजूतास्ते नि शाचराः? शस्त्रव्याप्तकराः, शस्त्रनामान्यमूनि
तरवारित्रिशूलनाराचकौशलकृपाणचक्रगांमीवमुसंदिगदामुशललकुटमुद्गरच्युरिकार्धचंष्करपत्रा. सिपत्रकुरप्रमिंदमालतोमरलांगूलपाशवज्रशक्त्यादिशस्त्रव्यापृतंकरा रावणसुनया देवरमणोद्यानरदका हनुमंतं हेतुं दधाविरे. हनूमांश्च तेन्यः कुपितस्तान पादप्रहाररुत्पाटितवृदादिनिश्च तामयामास. ब. लीयसां सर्वमप्यत्रं भवति. वृदास्त्रैर्हतास्ते सर्वेऽपि रादसा दिशोदिशं पलायिताः, केचिद्रादसाश्च गत्वा रादसेश्वराय तं वृत्तांतमाचचदिरे. तत् श्रुत्वा कुपितो रावणो हनुमंतं हंतु स्वसैन्यं प्राहिणो| त. तत्सैन्यं च गत्वा हनूमंतं निष्टुरवचनैस्तर्जयित्वा युयुधे. हनूमानपि सदसैस्तर्जितस्तान विशि
For Private And Personal Use Only