________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
२३१
राम | खैस्ताडयामास तदा रावणपुत्रा हनुमंतंप्रति दधाविरे हनूमानपि तैः सह युध्यमानो राक्षससैन्यं चरित्र भृशमुपाद्रवत्। ततः स्वसैन्यं विद्यावितं दृष्ट्वा रावणात्मजः क्रुद्धः खमाकृष्य धावितो हनुमतैकेन बाणेन दतो मृतः, यतः - पुष्पैरपि न योधव्यं । किं पुनर्निशितैः शरैः ॥ युद्धे विजयसंदेहः । प्रधानपुरुषायः ॥ १ ॥ ततो भ्रातृवधात कुछ इंद्रजिडावणपुत्रो हनुमंतं तर्जयन् द्वंद्वयुद्धेनायुष्यत्. तयोर्महाबाहोरिंद्र जिहनूमतोः परस्परं रणः प्रववृते, यथा-वर्षतौ वारिधाराव - नीरं शरवारणी: व्योमस्थौ तावलदयेतां । पुष्करावर्तकाविव ।। १ ।। मुमोच यावंत्यत्राणि । दुर्वारो रावणात्मजः ॥ तावंति निजशस्त्रैश्च । तदा चिच्छेद मारुतिः ॥ २ ॥ दनृमदस्त्रक्षुणांगाः । सर्वेऽपीद्रजितो भटाः ॥ दृश्यंते रक्तनद्याढ्य - पर्वता व जंगमाः ॥ ३ ॥
थेंद्र जिडावणपुत्रो निजसैन्यं जनं वीदय कोधारुणलोचनो हनूमते नागपाशास्त्रममंत्. तेन नागपाशेन हनुमानापादमस्तकं यावत्पन्नगैश्चंदनडुम श्वावेष्ट्यत. यय हनूमान्नागपाशवोटने समर्थोऽपि कौतुकात्तथैवास्थात् यथेद्रजिता बघ इति ततो हृष्टेऽजिता स उपरावणं निन्ये तत्र रावणसदसि सर्वे रादासैर्निरीक्ष्य स उपलक्षितः, तावता रावणेनोक्तं जो दुर्मते हनुमंस्त्वयेदं किं
For Private And Personal Use Only