________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- कृतं? याजन्म मम सेवको नृत्वांते किं रामलक्ष्मणौ समाश्रितः? तौ च तपस्विनौ वनवासिनौ फचरित्र
लाहारौ मलिनौ मलिनांशुको अभिनवकिराती तुष्टौ तव कां श्रियं दास्यतः? हे मंदबुझे त्वं त
हाचा किमिहागतः ? येनेहायातमात्रोऽपि प्राणसंशयं प्राप्तोऽसि. नूनं तो उचारिणी महाददौ, या२३२
न्यां त्वमदः कार्य कारितः, यतोंगारान परहस्तेन कर्षयति धूर्तकाः. जो कपे! पूर्व त्वं मम सामंतः सेवकश्चानः, सांप्रतं त्वया रामदूतत्वमंगीकृतं. तेन दूतत्वाच त्वमवध्योऽसि. ततो हनूमान रावणमु. वाच, नो दशाननाहं तव सेवकः कदासं ? कदा च तव सेवा मया कृता? अहं तव स्वामीति कथयंस्त्वं किं न लाङसे? त्वं मम स्वामी कदाभूः? एकदा मत्पित्रा पवनंजयेन तव सेवकः खरना मा विद्याधरो रावणान्मोचितस्तदपि किं त्वया विस्मृतं ? अहमपि तव साहाय्यार्थ त्वयाहूतः पुरा भ्यागम, वरुणपुत्रेभ्यश्च त्वामरदं तदपि त्वया किं विस्मृतं? हे रावण! अतःप्रभृति वं मम साहा. य्यस्य योग्यो न, यतः पापतत्परस्त्वं परस्त्रीसंगानष्टोऽसि, अद्यापि तव किमपि गतं नास्ति, सीतां मुंच? अहं तव हितं वच्मि, यतः-रूसन वा परो मा वा । विसं वा परियत्तन ।। नासियवा हि | या नासा । सपकगुणकारिया ॥ १ ॥
For Private And Personal Use Only