________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम चरित्र
२३३
एवं हनूमता बहुबहु प्रोच्यमानोऽपि स सीतां नामुंचत्. पुनर्हनूमान् रावणंप्रत्युवाच-मौ दाशरथी राम-लक्ष्मणौ नतवत्सली ॥ पुरंदरौ विडडीणां । विश्वविख्यातविक्रमौ ॥ १ ॥ श्राझा पयति मे स्वामी । मन्मुखात्त्वां दशानन ॥ नत्तमानां स्वजावोऽय-मशाठ्यं सर्वकर्मसु ॥२॥ कुलोचितं त्वया रदः । कृतं सीतापहारतः ।। मायाविनो रादासा य-रत्वे कातराः श्रुतिः ॥३॥ पौरुषं त्वयि नास्त्येव । अस्ति चेत्तन्न सांप्रतं ।। श्वापि गृह्णाति नोज्यं हि । निःस्वामिनि गृहे स्थितं ॥ ४ ॥ महत्यप्यपराधे हि । ते दमां तौ करिष्यतः ॥ सीतां समय स दाम्य-स्त्वया जीवितकांक्षिणा ॥ ५ ॥ रावण नवाच--राज्यान्निष्कासितौ राम-लदमणौ वनचारिणी ।। विद्याही. नौ मनुष्यौ तौ । वर्णिती दूत सुनृतौ ॥ ६ ॥ एतद्रावणोक्तं श्रुत्वा पुनर्हनूमान् जगाद, जो रावण! सीतां समर्प्य रामपादयोश्च पतित्वा त्वं खं जीवितं रदस्व ? वृथा मा म्रियस्व ? एवमुक्तियुक्त्या वो. धितोऽपि रावणो नाबुध्यत् , किंतु न वरं दशाननः कुपितो भृकुटीनीषणो मिजोष्टं दशन्नेवमन्यधात्, जो हनूमन ! त्वं मदरातीनाश्रितोऽसि, पुनर्मा तिरस्करोषि, मदरातींश्च प्रशंससि, तन्नूनं मर्तु कामोऽसि, परं दृतत्वादवध्योऽसि, तथापि विमंब्य मुच्यसे, इति कथयित्वा सेवनाकार्य प्रोक्तं जो
For Private And Personal Use Only