________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- सेवकाः! एनं हनूमंतं रासभे समारोप्य नगरे त्रिकचतुष्कचत्वरादिषु चोशाम्य मुंचतेति श्रुत्वा क्रु. चरित्रं
को मारुतिर्नागपाशानत्रोटयत्, यतो नलिनीनाकः कुंजरः कियत्तिष्टति? तत नत्पत्य हनूमां स्तडिदंम व सदासप्रजो रावणस्य किरीटं पादघातेन कणशशृर्णयामास. रावण ऊचे-हन्यता गृह्यतां चैष । इति जल्पति रावणे ॥ अनायामिव सोऽजांदी-तत्पुरी पाददईरैः ॥ १ ॥ क्रीमां कृत्वैवमुत्पत्य । सुपर्ण व पावनिः ॥ राममेत्यानमत्सीता-चूमारत्नं समर्पयत ॥२॥ सीताचूडामणिं तं तु । सादात्सोतामिवागतां ।। स्वांके चारोपयामास | स्पृशन रामो मुहुमुहुः ॥ ३ ॥ ततो दाशरथिना स हनूमानालिंग्योपवेश्य चोचे, हे वत्स! हे बांधव ! तो गत्वा त्वया किं कृतं ? इति श्रीरामेण पृष्टेन हनूमता यथा कृतं तथा सर्व प्रोक्तं श्रीरामपुरतः, तदेवाह
यथा गतो, यथा भाशाली गता, यथा लंकासुंदरी परिणीता, यथा बिनीषणगृहे गतः, यथा सीतांतिके गतः, यथा मुष्किा दत्ता, यथा सीतया चूमारलं दत्तं, यथा मंदोदर्या सीतांप्रति प्रोक्तं, यथा सीतया प्रत्युत्तरं दत्तं, यथा सीताशिदां लात्वा वलितः, यथा देवरमणोद्यानमुन्मूलितं, यथा वनपालका रादसा हताः, यथेंद्रजिजाता हतः, यथेंद्रजिता बको रावणाग्रे च नोतः, यथा रावणंप्र.
For Private And Personal Use Only