________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
३५
राम- ति सीतां मुंचेत्यायुक्तं, यथा रावणेनोक्तं, यथा रावणेनोक्तमेनं हनुमंतं रासमे समारोप्य मुच्य. ना तां, यथा तत् श्रुत्वा कोपोत्पत्तिः, यथा नागपाशान् जित्वा रावणमस्तके पादघातेन तन्मुकुटः क
णशः कृतः, यथा लंका दग्धा, यथा च स्वयं रामसमीपे समागतस्तथा तेनांजनेयेन सत्ये निवे दिते राम नवाच-विदशैरपि दुर्भद्या । लंकानाममहापुरी।। कथं वीर त्वया दग्धा । विद्यमाने दशानने ॥ १ ॥ हनुमानाह-प्रतापेन तु रामस्य । देव्या निःश्वसितेन च ।। पूर्व दग्धा तु सा लंका । पश्चाहतिवशं गता ॥ १ ॥ शाखामृगस्य शाखायाः । शाखां गंतुं पराक्रमः ॥ यत्पुनस्तीर्य तेंजोधिः । प्रनावः प्रानवो हि सः ॥ ३ ॥ इत्यादितदुक्तां वार्ता श्रुत्वा हर्षितः श्रीरामचंद्रो हनुमंतं स्वभ्रातृवन्मेने. ॥ इति श्रीतपागले पंडितश्रीदेवविजयविरचिते श्रीरामचरित्रे सीताप्रवृत्त्यानयनो नाम षष्टः सर्गः समाप्तः ।। श्रीरस्तु॥
॥ श्रथ सप्तमः सर्गः पारन्यते ।। अथ रामचंः सलक्ष्मणः सुग्रीवाद्यैः सुन्नटैः परिवृतो गगनाध्वना लंकाविजययात्रायै प्रतस्थे
For Private And Personal Use Only