________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- हेण कंकणपदं यस्मै चिरं दत्तवान् ॥ १॥ तां मुडिकां दृष्ट्वा सीतां हृष्टां दृष्ट्वा त्रिजटारादसी गत्वा चरित्र
दशकंठे व्यजिपत्, खामिन्नियत्कालं जानकी विषमासीत, यद्य सानंदा सविलासा च दृश्यते,
दशाननेन चिंतितमस्या रामो विस्मृत इति नूनं मया सह रमिष्यते, शति निश्चित्य रावणेन सी. श्शन
तांप्रति मंदोदरी प्रेषिता, मंदोदरी सीतामुवाच हे सीते! अहतैश्वर्यसौंदर्यो दशाननस्त्वां समाहते, त्वमण्यनुतलावण्यसौंदर्ययुक्ता, अतो युवयोः संयोगो प्रशस्यो अविष्यति, हे सुंदर! त्वं रावणंन्न ज? यथा रावणांतःपुर्यास्त्वं स्वामिनी जवेः, सीताप्यवोचदाः पापे! पतिदौत्यविधायिनि! तव मुख कः वीक्षेत ? मां रामस्य पार्श्व जानीहि? रावणो मां वांजनिश्चितं खरदूषणानुपदं यास्यति, हे पा. पिष्टे नत्तिष्टोत्तिष्ट ? दूरं याहि? अतः परं त्वया रावणविषये न वाच्यं.
एवं सीतया तर्जिता मंदोदरी कोपाटोपावेशं गता स्वस्थान प्राप्ता. तावत्सीतापुरतो हनूमान प्रकटीभृय तामित्यूचे, हे देवि सीते! सलक्ष्मणो रामस्त्वत्प्रवृत्तिमानेतुं मां हनूमंतं प्राहिणोत. तेन प्रेषितोऽहं चात्रागमं. अथ त्वमपि निजानिशानं चूडारत्नं मह्य देहि? सीतयोक्तं चूडारत्नं दास्ये. हनुमानृचे मयि तत्र गते समस्त्वत्कृते त्वरितं समेष्यति, बाष्पाविलानना सीता हनूमंतमुवाच, हे
For Private And Personal Use Only