________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- एवं विनीषणेनोक्तेजनासुतः समुत्पत्य देवरमणोद्याने गतः, तत्राशोकतले च सीतां ददर्श, अशो न कवृदोपरि स्थितो हनूमान सीतां दृष्ट्वा चिंतयति-तत्राशोकतरोर्मूले । कपोलयुलितालकां ।। स.
तताश्रुपयोधारां । पटवलीकृत नृतलां ।। १ ।। प्रम्लानवदनांगोजां । हिमात्तां पद्मिनीमिव ।। अत्यं तदामवपुष । प्रथमेंदुकलामिव ॥ ५॥ नष्णनिःश्वाससंताप-विधुराधरपल्लवां ॥ ध्यायती रामरामेति । निःस्पंदां योगिनीमिव ।। ३ ।। मलिनीनृतवसनां । निरपेदां वपुष्यपि ॥ ददर्श देवीं वैदेहीं । पवनंजयनंदनः ॥ ४॥ चतुर्भिः कलापकं ॥
एवंविधां तां सीतां दृष्ट्वा हनुमांचिंतयति, अहो! सीता महासती, अस्या दर्शनमात्रेण जनैः पवित्रीयते, अस्या विरहे च रामो यत् खिद्यते तद्युक्तं, ईदृक्पावनं कलत्रं कुतो लन्यते. किंचैप वराको रावणोऽपि रामचंप्रतापानले नृयसि स्वपापानले चैवं विधावि संकटे पतिष्यति. ततो हनूमान् विद्ययाऽदृश्यो वृत्वा सीतोत्संगेंगुलीयकं पातयामास, तां मुद्रिकां दृष्ट्वा सीतात्यर्थ मुमुदे, मुद्रिका चापृबद्यथा-मुझे संति सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं । संति स्वामिनि मा |विधेहि विधुरं चेतोऽनया चिंतया ॥ एनां व्याहरदेव मैथिलीसुते नामांतरेणाधुना। रामस्त्वदिर |
For Private And Personal Use Only