________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राम- गवति शंकिता ॥ ३ ॥ समं च संकासुंदर्या । पवनंजयनंदनः ॥ रममाणो निराशंक-स्तामती. न याय यामिनी ॥४॥
अथ सुप्तं तं हनूमंतं लंकासुंदरी जागरणायेत्युवाच, यथा-श्रवृत्पिंगा प्राची रसपतिखि प्रा. प्य कनकं । गतबायश्चंद्रो बुधजन व ग्राम्यसदसि ॥ न दीपा राजंते अविणरहितानामिव गुणाः । दणादीपास्तारा नृपतय श्वानुद्यमपराः॥१॥ लंकासुंदा निजपल्या एतचः श्रुत्वा जाग रितो हनूमान् प्रजातकृत्यं करोति, तत् कृत्वा लंकासुंदरीच सुंदरोक्तिचिरापृच्च्य स खंकानगर्या प्राविशत, तत्र च बिनीषणगृहं गतः, बिनीषणं नत्वा तत्समीपे समुपाविशत्. विनीषणेन सत्कृत्य। पृष्टश्चागमकारणं ॥ अवोचदंजनासूनुः । सारं गनीरगोरिद ॥१॥ यज्ञाता रावणस्यासि । शुनो दर्क विचिंत्य तत ॥ रामपत्नी हृतां सीतां । सती मोचय रावणात् ॥ २॥ किंच नो बिनीषण! प. रस्त्रीसंगादिह लोकेऽपवादादिजयं परलोके च नरकादिन्यं नवति, श्रतो रामपत्नी रावणाविमोच
य? यतस्त्वं तस्य भ्रातासि, शिष्टोऽसि, स्वस्वामिनक्तश्चासि, यतः कथ्यते. विनीषणोऽवोचत् हे । हनूमंस्त्वया साधूक्तं, सीतां मोचयितुं स्वाग्रजो मया पूर्वमेवोक्तः, नूयोऽपि हि सनिबंध प्रार्थयिष्ये.
For Private And Personal Use Only