SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir रामः णि शस्त्राण्यबिदत, एवं पावनंजय तां स्त्रियं शीघं निरस्त्री चकार निष्पत्रां वलीमिव. अथ तया- | न प्याश्चर्येण स हनूमान् विलोकितः, तं सुंदरं हनूमंतं सुन्नटं निरीक्ष्यमाणा सा कामपरवशा जाता, ततः सा हनूमंतं नेत्रवाणस्ताडयंत्यूचे, जो महापुरुषाहम विचायव त्वया सह युसज्जा जाता, त त्दम्यतां, श्राख्यातं साधुना पूर्व । यत्ते जनकघातकः ॥ भावी नर्तेति त्वं चाद्य । मामुद्दह वशंवदां ॥ १ ॥ पुनः सा प्रोवाच नो हनूमन् सकलेऽप्यस्मिन् जगति तव समोऽन्यः कोऽपि सुन्नटो नास्ति, अहमपि तव पत्नी नृत्वा नारीश्रेष्टा भविष्यामि, अतोऽहं त्वामेव परिणेष्ये, नान्यं, तत् श्रु. त्वा गांधर्वेण विवाहेन सानुरागां तां स परिणीतवान. तदा भानुमानपि व्योमाटनश्रमात्स्नातुकाम श्वापरवारिधी ममका निजं तेजोऽमौ दत्वेति. तस्यां निशायां च नागरीभिः स्वस्वगृहेषु प्रदीपाः कृताः. तदैव छलब्लेकं तमोऽप्युज्जृन्नितुमारनत. तेन चांजनाद्रिचूर्णेः पूर्णमिव जगदिदमजायत. यतः-न दि स्थलं न हि जलं । न दिशो न नन्नो न नः ॥ तदानीं किं बहूक्तेन । स्वहस्तोडपिन लक्ष्यते ॥ १॥ एकाकारकरे विष्वक । तमःपूरे प्रसर्पति ॥ विश्वं विश्वमनालोक-मत् | पातालसन्निनं ॥५॥ तत्रानिसारिका रात्रौ । जानुप्रदिप्तमंजिरा ॥ तमाखश्यामलांशुका । उनं For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy