________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१६७
राम ॥१॥ एवं मंत्रिनिः पुनः पुनः प्रोच्यमानोऽपि स सीतां नामुंचत, अन्योपायांश्चाचिंतयत्. एकं
मंत्रिणं शिदयित्वा स रामंप्रत्यप्रेषयत. सोऽपि रामसमीपं गत्वा विनयपूर्व विझपयति. यथा मत्स्वा मी रावणो मन्मुखेनेदमाह त्वं मम जानकी समर्पय? तथा मद्धंधुपुत्रांश्च मोचय? अहं तव रा. ज्याध ददामि, तथा त्रीणि कन्यासहस्राएसपि ददामि, यदि च ममोक्तं न करिष्यसि तदा ते जी. वितमपि नास्ति, यदि च जीवितादुहिनोऽसि तर्हि संग्रामसको जूत्वा मम प्राघूर्णको सव? तत श्रु त्वा श्रीरामो बनाषे, जो मंत्रिन ! राज्यार्धन मम कार्य नास्ति, तथान्यप्रमदावर्गेणापि कार्य नास्ति, यदि च रावणः सीतां प्रेषयति तदा रावणबातृपुत्रान मोचयामि, नान्यया. किंच नो मंत्रिस्त्वया रावणस्य वाच्यं यदि जीवितेन राज्येन च ते कार्य नवति तर्हि सीतां प्रेषय ? यदि सीतां न मुं. चसि तर्हि संग्रामसज्जो नृत्वा मम प्राधूर्णको नव ? पुना रावणमंत्रिणा प्रोक्तं नो श्रीरामचंद्र ! स्त्रीमात्रकृते स्वात्मानं प्राणसंशये क्षेप्तुं तवोचितं नास्ति, यदसौ सौमित्रिरेकवारं रावणप्रहाराजी वितः, पुनस्तत्प्रहारतः कथं जीविष्यति? तथा रावणाग्रतोऽमी वराकाः प्लवंगमा नष्ट्वा क यास्यंति, एकोऽपि रावणः सकलमपि विश्वं जेतुं समर्थोऽस्ति, तेन तस्य पुरतः केऽमी वराका वानराः? अ.
For Private And Personal Use Only