________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चरित्र
राम- जीवग्राहं प्रणश्याहं । सुदेन सह सूनुना ॥ त्वां शरण्यमिहायाता । कुत्र तिष्यामि साधि मां ॥३॥
अबोधयद्दशास्योप । रुदंती तां ससौष्टवः ॥ त्वद्भर्तृपुत्रहंतारं । हनिष्याम्यचिरादपि ॥४॥ शोकेनानेन वैदेही–विप्रलंजरजापि वा ॥ फालच्युत व दीपी। तल्पे तस्थौ निपत्य सः ॥५॥ अथ मंदोदरी देवी रावणमुपेत्यान्यधात, हे स्वामिन् ! प्राकृतलोकवचयायां निश्चेष्ट श्व किं तिष्ट. सि? रावणो मंदोदरीमवोचत, हे मंदोदर! वैदेहीविरहानोक्तुं पातुं कीमितुं वक्तुं विलोकयितुं चन दमोऽस्मि, तर्हि त्वं तत्र वैदेह्याः समीपे गब? गत्वा च तथा कुरु यथा सा सीता मया स. हरिरंसति, अन्यथा मम जीवितं नास्ति, यतः
कंपः स्वेदः श्रमो मृर्ग । भ्रमिानिर्बलदयः ।। राजयदमादिरोगाश्च । जवेयुर्मन्मयोचिताः ॥१॥ स्त्रीसंनोगेन यः काम-ज्वरं प्रतिचिकीर्षति ॥ स हुताशं घृताहृत्या। विध्यापयितुमित्र. ति ॥ ॥ वरं ज्वलदयःस्तन-परिंनो विधीयते ॥ न पुनर्नरकहार-रामाजघनसेवनं ॥३॥ सतामपि हिवामतू-र्ददाति हृदये पदं ॥ थन्निरामं गुणग्रामं । निर्वासयति निश्चितं ॥ १ ॥वं. चकत्वं नृशंसत्वं । चंचलत्वं कुशीखता ।। इति नैसर्गिका दोषा। यासां तासु रमेत कः ॥ ५॥
For Private And Personal Use Only