________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम रूपांतरकरी विद्या व्याघ्राकरिणीव पलायिता, तदा तं विद्याधरंप्रति रामेणोक्तं नो पापिन ! जो मायिन् ! मायया सर्वान् विमोह्य परदारान् रिरंससे, रे पाप ! चापमारोप्य संग्रामाय सज्जो नव ? म या सह च संग्रामं कुरु ? इतः कोपारुणलोचनेन लक्षणेनैकेन वाणेन दतो मृत्वा स नरकं गतः, यादृशमनुचितं तेनारब्धं तादृशं फलं लब्धं.
२००
श्री विराधत्सुग्रीवोऽपि किष्किंधाराज्ये स्थापितः, सुग्रीवश्च पौरैः पूजितो राज्यम करोत. ततः सुग्रीवो निजास्त्रयोदशकन्यका प्रत्यंतसुंदरा रामचंद्राय दातुमयाचिष्ट, रामः सुग्रीवमुवाजो सुग्रीव ! सीतान्वेषणहेतवे प्रयतोऽहमेनिः कन्याभिः किं करोमीत्युक्त्वा रामो बहिरुद्याने गतः, रामानुइया सुग्रीवश्च निजां पुरीं विवेश इतश्च लंकायां पुर्या मंदोदर्यादयो रावणस्त्रियः खरादिहननोदतं श्रुत्वारुदन् चंद्रणखापि सुंदसुतमरणतः पाणिन्यामुरः शिरश्च कुट्टयंत्यास्फालयंती च रावणगृहं प्राविशत. रावणकंठे च लगित्वा रुदत्येवं जगाद, हे बांधवादं देवेन दता, यथादतः पुत्रो दतो नर्ता । दतौ च मम देवरौ ॥ चतुर्दशसहस्राणि । दताश्च कुलपत्तयः ।। १ ।। पा ताललंका चोखिन्ना । राजधानी त्वदर्पिता || दर्पवद्भिर्द्विषद्भिश्च । बंधौ जोवत्यपि त्वयि ॥ २ ॥
For Private And Personal Use Only