________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१०७
राम- गल? त्वत्स्वामिनं चेहानयेति विराधवचनं श्रुत्वा गतो दूतः सुग्रीवसमीपं. तस्मै च तद् वृत्तांत व्यः । चरित्रं
जिपत्, तदा हर्षितः सुग्रीवो वानरेश्वरः स्वसैन्यपरिवृतो गगनाध्वना पाताललंकां प्राप, सुग्रीवमायांतं श्रुत्वा विराधस्तत्सन्मुखमियाय.
ततो विराधः सुग्रीवं तायिने रामचंद्राय नमस्कारं कारयामास, रामचंद्रोऽपि सुग्रीवमासनदानाभ्युबानादिना बहु मेने, सुग्रीवोऽपि खं दुःखं रामचंाय व्यझपत् , रामोऽपि स्वं छःख सुग्रीवाय न्यवेदयत. ततः सुग्रीवो रामं प्रोचे हे स्वामिन्नहं तवानुगः सीताप्रवृत्तिमचिरादानयिष्ये, अतस्त्वं किष्किंधांप्रत्यागल. ततश्चलितौ रामलक्ष्मणौ सुग्रीवसहितौ किष्किंधांप्रति. थय रामचंद्रः किष्किंधामागत्योपवने स्थितः, तत्र स्थित्वा स विटसुग्रीवमाह्वास्त. ततस्तौ सुग्रीवविटसुग्रीवो रामानुज्ञया परस्परं युयुधाते. शूरा हि भोजनाय हिजा व रणायालसा न नवंति. अय तौ दुर्धरौ चरणन्यास वसुधां कंपयंतावयुध्येतां, तौ च समपराक्रमी समरूपौ सहरलावण्यविलासहास्यकलितौ दृष्ट्वा रामश्चिंतयत्यनयोर्मध्ये कः परः कश्चास्मदीय इति न झायते. अथ देवाधिष्टितधनुर्नादेन विद्या दूरं | यास्यतीति निश्चित्य रामो वज्रावर्ताभिधधनुष्टंकारमकरोत् , तन्नादमाहात्म्यात साहसगतेर्विद्याधरस्य
For Private And Personal Use Only