________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
राम-॥१॥ चंऽरश्मिकुमारो मे । बलीयान जगतोऽप्यसौ ॥ किंतु इयोरनेदज्ञः। कं रदतु निहंतु कं। ना॥॥ किंच मत्पुत्रेण चंऽरश्मिकुमारणांगदेन च तत्साधु विदधे यत्तस्य पापीयसोतःपुरप्रवेशनं
रु. अयामुष्य वधाय कमपि बलीयांसं श्रयामि, तार्ह दशाननं सेवे. अयवायं स्त्रीलंपटः प्रकृत्या चंचलस्त्रैलोक्यकंटकश्च, तेन चैष रावणस्तं सुग्रीवं मां च हत्वा स्वयमेव तारामादास्यते. अहो! य. स्मिन्नवसरे यदा खरोऽजविष्यत्तदा मम साहाय्यं कर्तुमीश्वरोऽनविष्यत्. अय याभ्यां संग्रामे खरस्य पुत्रो जाता चतुर्दशसहस्रकुलपत्तयस्तथा खरोऽपि च हतस्तौ रामलक्ष्मणौ विराधस्य राज्यदायको सेवे, सांप्रतं च तो पाताललंकामलंकुरुतः, एवं विमृश्य सुग्रीवः खं विश्वास वृतं दूतमनुशिष्य पाता ललंकायां विराधंप्रति प्रेषयामास. दृतोऽपि तत्र गत्वा विराधं च प्रणम्य स्वस्वामिव्यसनवृत्तांतं व कथयित्वेदमब्रवीत् , मत्स्वामी सुग्रीवो महत्संकटे पतितोऽस्ति, अतस्तदुछारे राघवौ शरणीकर्तुं वांति, विराधेनोक्तं गो दूत! त्वं शीवं याहि? गत्वा च त्वत्स्वामिनं सुग्रीवं पुतं समानय? यतः सतां संगः पुण्येन नवति, एतौ च सत्पुरुषो परकार्यतत्परौ, यतः-विरला जाणंति गुणा । विरला पालंति निष्णा नेहं ॥ विरला परकङकरा । परफुके दुकिया विरता ।।१॥ अतस्त्वं चपलं
For Private And Personal Use Only