________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- । सैन्ययोरुभयोरपि ।। कुंतपातैर्दिवं कुर्व-दुल्कापातमयीमिव ॥ १ ॥ युयुधे सादिना सादी। नि. षादीच निषादिना ॥ पदातिना पदातिश्च । रथिको रथिकेन च ॥॥ चतुरंगचमूचक-विम
र्दैनाथ मेदिनी ॥ अवाप कंप मुग्धेव । प्रौढप्रियसमागमात् ॥ ३॥ एह्येहि रे परगृह-प्रवेशस्थ २०५ इति ब्रुवन् ।। विटसुग्रीवमुद्ग्रीवः । सुग्रीवो योध्धुमावत ॥४॥ युयुधाते महायोधौ । तौ क्रोधारु.
णलोचनौ । विदधानौ जगत्त्रासं । कीनाशस्येव सोदरौ ॥ ५ ॥ शस्त्रखमैरुबसद्भि-ईवे खे. चरीगणः ॥ महायुके तयोवृद-खंडो महिषयोरिख ।। ६ ।। तो छिन्नास्त्रावथान्योन्य-ममर्षणशि रोमणी ॥ युयुधाते मल्लयुद्धं । पर्वताविव जंगमौ ।। 9 ॥ नपतंती दणायोम्नि । निपतंतौ कणा. दुवि । ताम्रचूमाविवाजातां । वीरचूडामणी नभौ ॥ ॥
एवं तो हावपि परस्परं युध्ध्वान्योन्यं जेतुमनीश्वरावपसृत्य तस्थतुः. अय सत्यसुग्रीवः सहायार्थ पवनांजनयोः सुतं हनूमंतमाहवत, हनूमति पश्यत्यपि तथैव तौ युयुधाते. ततस्तयोर्नेदमजानन् हनूमान स्वस्थानं गतः, विटसुग्रीवेण सत्यसुग्रीवः कुट्टितः. अथ सत्यसुग्रीवो मनसि चिंतय. । ति-धन्यो महावलो वाली। योऽखमपौरुषव्रतः॥ राज्यं तृणमिव त्यक्त्वा । जगाम परमं पदं ।।।
For Private And Personal Use Only