________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- त्या सुंदं तु दधावे, लक्ष्मणं संग्रामसॐ दृष्ट्वा सुंदः शूर्पणखा गिरा लंकानगर्यो रावणशरणं ययौ. ततो रामलक्ष्मणौ रघुपुंगवौ पाताललंकां प्रविश्य विराधं पैतृकपदे निवेशयामासतुः. रामलक्षणाचरित्रं वपि खरदूषणप्रासादे तस्थतुः, विराधः पुनर्युवराज श्व सुंदवेश्मनि विवेश एवं स विराधो रामलदाणसाहाय्यात्पाताललंकाराज्यं कुर्वन्नास्ते.
२०४
इतश्च साहसगतिनामा विद्यावरः सुग्रीवपत्नी ताराभिलाषुको हिमवद्विरिगह्वरे प्रतारणी विद्यां साधयित्वा सिविद्यः सुग्रीवरूपं विधाय किष्किंधां जगाम तदा सुग्रीवे क्रीडार्थ वहिरुद्याने गते सति स कृत्रिम सुग्रीवस्तारादेव्या समं क्रीडार्थ सत्यसुग्रीवांतःपुरमगात, तावता सत्यसुग्रीवो द्वारे समागतः, तदा द्वारपालैः स्खलित्वोक्तं सुग्रीवो मध्ये वर्तते, त्वं कः ? सुग्रीवेणोक्तमहमेव सुग्रीवः, द्वारपालेनोक्तं तर्हि किं सुग्रीवद्दयं वर्तते ? एको मध्येऽन्यश्च बहिः, तयोः कोलाहलं श्रुत्वा सुग्रीवसूनुनांग देनांतःपुर विप्लवं त्रातुं दावपि सुग्रीवात्रंतःपुरे प्रविशेतौ स्खलितौ व्यय सत्यसुग्रीवोंतःपुरे प्रवेशमखनमानः सैनिकानां चतुर्दशा दौहिणीरमेलयत, ता दौहिण्योऽर्धां त्वा हयोः पार्श्वः योरभवत् एवं विटसत्यसुग्रीवौ ससैन्यौ सप्तसप्तादौ हिणीसहितौ परस्परं युयुधाते ततः प्रववृते युद्धं
For Private And Personal Use Only