________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
२१०
राम- नवस्य बीजं नरक — द्वारमार्गस्य दीपिका || वैरकंदः कलेर्मूलं । दुःखानां खानिरंगना ॥ ६ ॥ प्राचरित्र संदेहजननं । परमं वैरकारणं || लोकचय विरुद्धं च । परस्त्रीगमनं त्यजेत् ॥ 9 ॥ सर्वस्वहरणं वंधं । शरीरावयवविदं ॥ मृतश्च नरकं घोरं । खनते पारदारिकः ॥ ८ ॥ लावण्यपूर्णावयवां । पदं सौंदर्यसंपदः ।। कलाकलाप कुशला - मपि त्यजेत्परस्त्रियं ॥ ९ ॥ इत्याद्युक्तिनिदोदर्या रावणप या प्रतिबोधितोऽपि रावणो न बुबुधे, बहुलकर्मत्वान्नरकगामित्वाच्च पुनः रावणो मंदोदरींप्रति न पति, हे प्रिये ! हे प्रिय ! मया गुरुसमीपे नियमो गृहीतोऽस्ति यददमप्रसन्नाम नितीं पररमणीं न रमे, इत्यनिग्रहो गुरुसादिको मया गृहीतः, तदनिग्रहं प्राणांतेऽपि न त्यजामि यतस्त्वं याहि ? गत्वा च सा सीता यथा मयि रमते तथा कुरु ? मंदोदर्यपि पत्युः पीमया पीडिता देवरमपोद्याने गत्वा सीतामेवमुवाच, हे सुंदरि ! हे सीते ! हे सुनगे ! एषाहं दशाननस्याग्रमहिषी मंदोदरीनाम्नी त्वयि दासीत्वं प्राप्स्ये मम वचसा त्वं दशकंधरं राजस्व ? हे सुंदरि ! अस्मिन संसारे त्वमेव धन्यासि यां मम पतिर्विश्वसेव्यांद्रिकमलस्त्वामभिलषते, यतस्त्वं ममोक्तं वचनमंगीकुरु ? रा. वणं च पतिं कृत्वा त्वं विश्वस्वामिनी जव ? त्वं रामेण उचरेण पत्तिमात्रेण पतिना वंांवा क
For Private And Personal Use Only