________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- यास्यसि ? यदि दशाननः पतिर्लन्यते तर्ह्यन्यैः किं क्रियते ? रावणश्च द्वात्रिंशलक्षणोपेतोऽस्ति, चरित्रं यथा— कुलीनः, शीलवान्, प्रियंवदः, सततव्ययी, प्रीतिमान्, त्यागी, विवेकी, शृंगारी, खनिमानी, श्लाघावान्, उज्ज्वलवेषः, द्विसप्ततिकलाकुशलः, सत्यवाक्प्रियः, व्यवदान्यः, स्वजनप्रियः, सुगं घप्रियः, सुवृत्तः, मंत्रवान् क्वेशसदः, ह्रस्वदंतः, प्रकाशकः, पंडितोत्तमः साधर्मिकः, महोत्साही, गुणग्राही, क्ष्मी, परिनावकश्चास्ति. हे सीते सुनगे ! एवंविधैर्द्वात्रिंशङ्गुणैः संयुक्तं नायकं रावणं यदि त्वं न सेविष्यसे तर्हि त्वं जोगैर्वचिता दुःखमरैश्च संश्रिता के नरं सेविष्यसे ? एवं मंदोदरी - वचनानि श्रुत्वा सीता सोनवासं सोपालंनं च
२११
रुपा बजा सीतैवं । क सिंहः क च जंबूकः ॥ क सुपर्णः क वा काकः । क रामः क च ते पतिः ॥ १ ॥ दंपतीत्वमदो युक्तं । तव तस्य च पाप्मनः ॥ रिरंसुरेकोऽन्यस्त्रीषु । दूती जवति चाप|| २ || दृष्टुमयुचिता नासि । किमुत्संभाषितुं हले || स्थानादितो ग ग । त्यज दृष्टिपथं मम || ३ || एवं तिरस्कृता मंदोदरी रावणसमीपं गत्वा सीतोक्तमकथयत् ततो मंदोदरीसहितो रा वणः सीतासमीपे समागत्य तांप्रति जगाद, सीते ! त्वं कस्मात्कुपितासि ? एषा मंदोदरी तव
For Private And Personal Use Only