________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्र
- दास्यति,
मपि तव दासोऽस्मि, हे देवि सीते ! मयि प्रसादं कुरु ? दृष्ट्या च मां विलोकय ? इति श्रुत्वा सीता पराङ्मुखीनूय रावणंप्रत्युवाच, हे रावण ! मां रामगेहिनीं हरंस्त्वं कृतांतदृष्ट्या ह टोsसि, सानुजे रामे द्विषन कियन्मात्रं जीविष्यसि ? किं जीवनादुद्विमोऽसि यत्त्वं मां वांसि सी२१२ | तयैवमाक्रोष्यमाणोऽपि रावणो नृयोन्यस्तथैवोवाच, धिगहो बलीयसी कामावस्था ! जावहीनं मैथुनं न भवति, यतः - वस्त्रहीनमलंकारं । घृतहीनं च भोजनं । स्वरहीनं च गांधर्व । नावहीनं च मैथुनं ॥ १ ॥
एवं तयोर्वार्ता] कुर्वतः सूर्यो धाम्नां निधिः पश्चिमे लवणांबुधौ निर्ममा, तदा घोरा निशा च प्रावर्तत, घोरबुद्धिरावणश्च सीतांप्रत्युपसर्गान् कर्तुं प्रचक्रमे यथा - घुत्कारिणो महाकाः । फे कुर्वाणाश्च फेरवः ॥ वृका विचित्रं क्रंदत । जतवोऽन्योन्ययोधिनः ॥ १ ॥ पुछाबोटकृतो व्याघ्राः । फूत्कुर्वाणा फणाभृतः ॥ पिशाचप्रेत वेताल - नूताश्चाष्टकत्रिकाः ॥ २ ॥ उघतो ललिता । यमस्व सासदः । विकृता रावणेनैयु - रुपसीतं भयंकराः ॥ ३ ॥ त्रिनिर्विशेषकं ॥ यय सीता पूर्वोक्तांस्तान् जयंकरान् श्वापदान् वीच्य मनसा पंचपरमेष्टिनमस्कारं ध्यायंती तस्थौ, न तु द
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only