________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- शाननं भेजे. पथ मनाते विभीषणस्तन्निशावृत्तं निशम्य सीतासमीपे चागत्य सीतांप्रत्येवमवोचत, हे as त्वं कासि ? केनेदानीता ? केन हेतुना च राक्षसीभिः परिवृता स्थापितासि ? परस्त्रीसोदर - चरित्र स्य मम सर्वे सत्यमाख्यादि ? सीतयोक्तं हे विभीषण! हे धर्मबांधव! मम वृत्तांतं शृणु ? ततोऽधो२१३ | मुखीय सैवमवदत्, यदं जनकपुत्री नामं लखसा सीतानाम्नी रामचंऽस्य पत्न्यस्मि, दशरयस्य च वध्वस्मि, हं पत्या समं सानुजेन लक्षणेन देवरेण समं दंमकारण्यमागमं तवारण्ये एकस्मि न दिने मम देवरः क्रीडार्थमितस्ततो ब्राम्यन सूर्यहासं महासिं ददर्श तमसिं गृहीत्वा कुतूहलात समीपस्थवंशजालिं तेन स चिच्छेद, तदाज्ञानात्तदंतःस्थविद्यासाधकनरस्य शिरश्छित्रं. एवमज्ञानात्तत्साधकशिरश्छेदतः कृतपश्चात्तापोऽसौ प्रातुः समीपमागात्, सर्वे च स्वरूपं कथयित्वा खऊमदर्शयत, मत्पतिना रामेणोक्तं हे व्रातस्त्वया साधु न विहितं वास्य खऊस्य साधकस्त्वया हतः, लक्ष्मणे नोक्तं हे बांधव! मयाज्ञानतः कश्चित्पुमान् दतः
एवं तौ वार्तां कुर्वाणैौ यावद्दर्तेते तावता मद्देवरस्यानुपदं काचिच्चूर्पणखेति नाम्नी कामिनी तत्रागता, सत्पतिं च वीक्ष्य मोहिता कामाय ययाचे, रामेणोक्तं मम तु पत्न्यस्ति, त्वं लक्ष्मणं ग
For Private And Personal Use Only