________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
११४
राम जख? तदा सा लक्ष्मणं गता लक्ष्मणेनोक्तं वं पूर्व रामं गता, अतस्त्वं समं जजस्व? वं मम चरित्रं
ज्रातृजाया जाता, तस्मान्मम योग्या नासि. एवमुगान्यां तिरस्कृता सा स्वस्थानं गता, तत्दणादेव तया सैन्यं प्रेषितं, तत्सैन्यं समागतं दृष्ट्वा राममापृच्च्य लक्ष्मणः सिंहनादसंकेतं कृत्वा युधं कर्तुं ययौ. तदा मायया वेडानादं कृत्वा रामं च दूरं नीत्वा दुराशयो रावणो मां हृत्वात्रागतः. गो वि. नीषण! एतन्मम चरित्रं. एतद्दचनं श्रुत्वा बिनीषणो रावणांतिके गत्वा रावणं नत्वा च भाषे, हे बांधव ! हे स्वामिस्त्वया कुलोचितं न कृतं यत्सीताहरणं विहितं. अद्यापि किंचिद्गतं नास्ति, ततो यावामस्य पार्श्व सौमित्रि याति तावत्सीतामाश्चास्य तदंतिके मुच्यतां? इति बिनीषणेनोक्ते कोपं कृत्वा रावणो बनाषे, रे विनीषण! त्वं किं जाषसे? किं मया सीता पुनः समर्पणाय समा. नीतास्ति ? एषा तु मम नार्या नविष्यति, तौ वराको रामलक्ष्मणावहं हनिष्यामि. ऊचे बिनीषणो जातः । सत्यं तद् झानिनो वचः ॥ यामपन्याः सीतायाः। कृते त्वत्कुलसंदयः ॥ १॥ चक्तस्य बंधोम वाचं । मन्यसे ह्यन्यथा कथं ॥ मया हतो दशरथः । स तावङीवितः कथं ॥२॥ न यद्य. प्यन्यथा नावि । वस्तुतस्तु महीनुज ।। तथापि प्रार्थ्यसे झुंच । सीतां नः कुलघातिनीं ॥३॥।
For Private And Personal Use Only