________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरित्र
२१
मातिने । बिजीषण गिरामयो || ध्यारोप्य पुष्प के सीतां । भ्रमन्नेवमदर्शयत ॥ ४ ॥ हे सीते ! छामी मे कीमाशैलाः, यमूः स्वादुतोयाः पुष्करिण्यः, अमूनि नंदनोद्यानसन्निभान्युपवनानि, यमूनि धारावेश्मगृहाणि पश्च के लिकूलिन्यः, यमूनि केलिवनानि, एतानि रतिवेश्मानि स्वखंमोपमान, यतो हे सुज्छु ! यव तवैषु रतिस्तत्र मया सह रमख ? यतः -
गतं ते यौवनं नीरु । जीवितं च निरर्थकं ॥ या न वेत्सि सदा पुंसां । सस्नेहं सुरतक्रमं ॥ ॥ १ ॥ सीतयोक्तमदमन्यं पुरुषं नेहामि इत्युक्त्वैकं श्रीरामचंद्रं ध्यायंती सा मौनमस्थात. पुना रावण इतस्ततो भ्राम्यन् देवरमणोद्याने सीतां मुमोच, त्रिजटाराक्षसीं च सीतासमीपे संस्थाप्य रा वणः स्वस्थाने गतः अथ विभीषणः स्वज्रातरं रावणमेवंविधं वचोयुक्तेरगोचरं दृष्ट्वा कुलामायानाजूहवत्, ऊचे च जो कुलामात्याः ! अस्मत्स्वामी कामातुरः स्वकुलदायं करिष्यति, कामस्त्वेकोऽपि दुर्जयः, किं पुनः कृतसाहाय्यः परनारीरिरंसया ? अतः परं स महति व्यसनार्णवे पतिष्यति, तो यूयं गत्वा मम बांधवं बोधयत ? यथा चास्मात्पापात्स निवर्तते तथा कुरुत ? अन्यथा सर्वेषां यो नविष्यति एवं विभीषणवाक्यं श्रुत्वा ते मंत्रिणो रावणसमीपं गत्वा विज्ञपयंति यथा स्वा
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only