________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
राम मिन्नेषा सीता मुच्यतां, अस्या निमित्तेन नः कुलदयो तविष्यति, झानिना नैमित्तिकेन च पूर्व चरित्र मेव कथितमस्ति, अतो हे स्वामिन्नेनां मुंच? इत्यादिवचोयुक्त्या मंत्रिनिर्बहुविझप्तोऽपि स सीतां
नामुंचत्. यथाऽजव्ये धर्मोपदेशो न लगति तथा रावणेऽपि मंत्रिवचो नालगत्. पुनमैत्रिनिरुक्तं ११६
स्वामिन सुग्रीवहनूमन्मुख्याः सुजटा राघवस्य साहाय्यं कर्तु मिलिताः संति, यतो न्यायभाजां कः पदपातं नावलंबते, स्वामिन् सीतानिमित्तादैदवाकाकुलदयो झानिनोक्तस्तत्सांप्रतं समुपस्थितं. ए. वं मंत्रिनिर्बहुच्यमानोअप रावणः सीतां नामुंचत्.
ततो बिनीषणोऽनागतं जयं दृष्ट्वा लंकाव सजीकरोति. वने कपिशीर्षकाणि खातिकायंत्रा दि च सर्व प्रगुणीकरोति. यतः-अनागतं हि पश्यति । मंत्रिणो मंत्रचक्षुषा ॥ अय रामकथा य. था-श्तश्च कमपि कालं सीताविरहपीमितो रामः सौमित्रिणाश्वास्यमानः कतिचिद्दिनान्यत्यवाह यत. अथकस्मिन् दिने रामेणानुशिष्य प्रेषितो लक्ष्मणस्तृणचापकृपाणभृत्सुग्रीवंप्रति प्रतस्थे. लक्ष्म एश्चरणन्यासैः । कंपयंश्च वसुंधरां ॥ वेगांदोलितदोःस्पर्शा-न्मार्गवृतांश्च पातयन् ॥ १॥ नत्कट भृकुटीनीष्म-खलाटारुणलोचनः ॥ भीतैःस्थैमुक्तमार्गः । प्राप सुग्रीववेश्म सः ॥ ॥ युग्मं ।
For Private And Personal Use Only