________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
१७
राम| शायांतं लक्ष्मणं श्रुत्वा । निर्गत्यांतःपुरा पुतं ।। नपतस्थे कपिराजः । कंपमानवपुर्नयात् ॥ ३॥ | चरित्रं
ऊचे च लक्ष्मणः कृष्ः। कृतकृत्योऽसि वानर ।। सुखं तिष्टसि निःशंकः । स्वांतःपुरसमावृतः॥४॥ स्वामी तरुततासीनो । दिवसानब्दसन्निनान् ॥ यथात्येति न तद्देत्सि । प्रतिपन्नं च विस्मृतं ॥५॥ सीताप्रवृत्तिमानेतु-मुत्तिष्टस्वाधुनावि हि ॥ मा साहसगतेर्गि। गमः संकुचिताननः ॥६॥ लक्ष्मणोक्तमेतद्वचनं निशम्य नीतनीतः सुग्रीवो लदमणपादयोः पतित्वावदत् हे स्वामिनिममेकं ममापराधं सहस्व ? त्वं तु मे प्रतुः. एवमुक्तः सौमित्रिः कपीश्वरं सुग्रीवमग्रे कृत्वा यत्र श्रीरामचंद्रोडस्ति तत्रागतः, तत्रागत्य च स श्रीरामचंई नमश्चक्रे. ततः श्रीरामः सुग्रीवंप्रत्यनाषिष्ट, जो सुग्रीव ! सीताप्रवृत्तिं समानय ? सीता कुत्रास्ति ? यत्रास्ति तत्र च किं करोति? इति श्रीरामवचनं श्रुत्वा सुग्रीवः स्वान सैन्यान् सर्वत्र ग्रामाकरनगरखेटकर्बटममंबद्रोणमुखादिषु विद्याधरनगरादिषु च प्रेष्य सर्वत्र विलोकयामास. तेपि सुनटाः सर्वत्र ब्रांत्वा ब्रांत्वा वितोकयित्वा समाजग्मुः, परं केनापि सीताप्रवृत्तिर्न खब्धा.
श्तश्च सीताहरणवृत्तांतो नामंडलेन श्रुतः, ततो नामंडलोऽपि तत्रागाद्यत्रास्ति रामः.विराधो
For Private And Personal Use Only