________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- प्य मोदाध्वस्यंदनप्रायं व्रतमशिश्रियं., इत्य|क्त दशग्रीवो। नमस्कृत्य तमब्रवीत् ॥ किमसौ पूज्य.
पादाना-मंगजन्मा महानुजः ॥ १॥ श्रामेति मुनिनोक्ते रावणो जगाद. स्वामिन् दिग्विजयकमेणेह नदीतटे वासं विधाय मया जिनपूजा कृता. सा चामुना मुक्तेन वारिणा पूजा प्लाविता, तेन च मया तस्योपरि कोपः कृतः, मुनेर श्युक्त्वा रावणस्तदणादेव सहस्रांशुमाकार्य लगानमाननं तमेवमुवाच, नो महासत्व! त्वं मे भ्राता, साधुवरश्वायं मम पिता, अय त्वं स्वेच्या रमस्व, गब च स्वराज्ये, सहस्रांशुनोक्तं राज्येनाथ मे कार्य नास्ति, अहमपि व्रतमेव श्रयिष्यामीत्युक्त्वा अनरण्यनाम स्वतनयं दशास्याय समर्प्य स पितृपादांते व्रतमग्रहीत. रावणोऽपि तो शतवाहसहस्रांशुमुनी नत्वा तत्पुत्रेऽनरण्ये राज्यं दत्वेऽप्रत्यंबरे चचाल. इति शतवाहुपुत्रसहस्रांशुकथा समाप्ता ।।
अथ रावणस्यांबरे गवतो यष्टिमुष्ट्यादिप्रहारजर्जरो नारदमुनिः पश्चादागत्य बजाये, नो रा. जेंद्र! श्रूयतां? राजपुरे नगरे मरुन्नाम्ना मिथ्याष्टिनृपतिना यशः प्रारब्धोऽस्ति, तत्र वधाय तेन बस्वश्गगाः समानीताः संति, अाकाशादवतीर्य मया तस्मै प्रोक्तं नो मरुन्नृप! त्वं हिंसां मा कुरु? यज्ञे छागान्मा मास्य ? मरुदूचे जो नारद! अयं पशुवधादिमहाधर्मः शास्त्रोक्तः स्वर्गहेतवे भवति.
For Private And Personal Use Only