________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
रामः पविष्टस्तावछतबाहनामा चारणर्षिस्तत्र समाययौ. रावणोऽपिसिंहासनात्समुखाय तस्य साधोः पाद: चस्त्रिं योननाम, यतः अवद्यमुक्त पथि यः प्रवर्तते । प्रवर्लयत्यन्यजनं च निःस्पृहः ।। स सेवितव्यः ख। हितैषिणा गुरुः । स्वयं तरंस्तारयितुं दमः परं ॥ १॥ विदलयति कुबोधं बोधयत्यागमार्थ । सुग तिकुगतिमार्गी पुण्यपापे व्यनक्ति ॥ अवगमयति-कृत्याकृस्यभेदं गुरुयो। जवजसनिधिपोतस्तं वि. ना नास्ति कश्चित् ॥ ॥ एवंविधं तरणतारणसमर्थ तं साधु झावा स ववंदे, मुनिरपि तस्य रा वणस्य धर्मलाजाशिषमदात्, ततो रावणो बांजलिपुटो मुनिमवोचत्, जो साधो किमागमनकारणं.? नच्यतां, मुनिनापि धर्मोपदेशो दत्तो यया-काया हंसविना नदी जलविना दाताविना याचकाः। त्राता स्नेहविना फलं ऋतुविना धेनुश्च दुग्धविना ॥ जार्या नक्तिविना पुरं विविना वृदाश्च पत्रं विना । दीपस्तैलविना निशा शशिविना पुण्यं विना मानवाः ॥१॥ विलंबो नैव क. तव्य । थायुर्याति दिने दिने ॥ न करोति यमः दांतिं । धर्मस्य त्वरिता गतिः ॥२॥ श्यादिधर्मदेशनां दत्वा मुनिरूचे, हे रावणराजें! श्रूयतां ?
माहिष्मत्यां नगर्या शतबाहुनामाई राजावं, जवनयाहिरक्तोऽहं सहस्रकिरणे पुत्रे राज्यमारो
For Private And Personal use only.